SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मानदुःखोत्पत्तयः, अमुमेवार्थ व्यतिरेकेणाह-मूढा' अज्ञानाऽऽकुलितमतय एव लुप्यन्ते बहुशः संसारेऽनन्तक इति, काका वा व्याख्येयं, दृश्यन्ते हि यानपात्रिण इहैव मोहाद्वयालुप्यमानाः, तथा च वृद्धाः-जहा समुद्दे वाणिया दुवायाहयजाणवत्ता दिसामूढा खणेण अंतोजलगयपवयमासाएऊण भिन्नपोया महावीतिकल्लोलेहिं बुज्झमाणा कुम्मग-3 मगराईहिं विलुप्पंति, एवं तेऽवि अविजा बहुसो मूढा सारीरमाणसेहिं महादुक्खेहिं विलुप्पन्तीति सूत्रार्थः । यतश्चैवं / ततो यत्कृत्यं तदाह- समिक्ख पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सच्चमेसेजा, मित्तिं भूएहिं कप्पए ॥२॥ व्याख्या-समीक्ष्य' आलोच्य 'पण्डितो' हिताहितविवेकभाक 'त(ज)म्ह'त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मातु, पाठान्तरतश्च तस्मात् , समीक्ष्य मेधावी-मयोंदावर्ती, किं तत समीक्ष्येत्याह-पाशा-अत्यन्तपारवश्यहेतवः कलत्रा|दिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-एकेन्द्रियादिजातीनां पन्थानः-तत्प्रापकत्वान्मार्गाः पाशजा|तिपथाः तान् 'बहून्' प्रभूतान् अविद्यावतां विलुप्तिहेतून् , किमित्याह-आत्मना' खयं न तु परोपरोधादिना, सद्भयो -जीवादिभ्यो हितः-सम्यग् रक्षणप्ररूपणादिभिः सत्यः-संयमः सदागमो वा तमेषयेत्-गवेषयेत् , एषयंश्च सत्यं किं कुर्याद् इत्याह-'मैत्री मित्रभावं 'भूतेषु' पृथिव्यादिषु जन्तुषु 'कल्पयेत् ' कुर्यात् , पठ्यते वा-'अत्तठ्ठा सचमेसेजा' १ यथा समुद्रे वणिजो दुर्वाताहतयानपात्रा दिग्मूढाः क्षणेन जलान्तर्गतपर्वतमासाद्य भिन्नपोता महावीचिकल्लोलैरुह्यमानाः कूर्ममकरा8| दिमिविलृप्यन्ते, एवं तेऽप्यविद्यामूढाः बहुशो शारीरमानसैर्महादुःखैः विलुप्यन्ते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy