SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ + उत्तराध्य वीचीति संज्ञा संजाता अस्मिंस्तारकादित्वात् 'तदस्य सञ्जातं तारकादिभ्य इतजि' (पा०५-२-४६) त्यनेनेत्यावी-12 अकामबृहद्वत्तिः चिसंज्ञितम् , अथवा वीचिः-विच्छेदस्तदभावादवीचि तत्संज्ञितम् , उभयत्र प्रक्रमान्मरणं, यद्वा संज्ञितशब्दः प्रत्येक- मरणाध्य. मभिसम्बध्यते, ततश्च अनुसमयसंज्ञित-निरन्तरसंज्ञितम् अवीचिसंज्ञितमिति एकाथिकान्येतानि, 'तदि'त्यावीचि॥२३॥ मरणं 'भणन्ति' प्रतिपादयन्ति 'पञ्चविधं' पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतव्यं द्योतयति, तदे हवाह-दछत्ति द्रव्यावीचिमरणं 'खेत्तेत्ति क्षेत्रावीचिमरणं 'काले त्ति कालावीचिमरणं भवे यत्ति भवावीचि& मरणं च 'भावे यत्ति भावावीचिमरणं च, संसार इत्याधारनिर्देशः, तत्रैव मरणस्य सम्भवात् , तत्र द्रव्यावीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तच नारकादिभेदाचतुर्विधम् , एवं नरकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्थैव, ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्कैव, 'काल'इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवादिष्वसम्भवात् , स च देवायुष्ककालादिभेदाच्चतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम् , एवं नरकादिचतुर्विधभवा-| पेक्षया भवावीचिमरणमपि चतुर्धेव, तेषामेव च नारकादीनां चतुर्विधमायुःक्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावा-2॥२३१॥ वीचिमरणमपि चतुधैव वाच्यमिति गाथार्थः ॥ २१५ ॥ अधुनाऽवधिमरणमाह-. एमेव ओहिमरणं जाणि मओ ताणि चेव मरइ पुणो। jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy