________________
SHEGAOROTECIRCRORESCREEN
सम्बन्धितया मार्गे' पथि 'तो'ति प्रक्रान्ते तत्र वा तिन्दुकोद्याने 'शुभावहे' कल्याणप्रापके मार्गस्य विशेषणमिति सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाह____ केसीगोअमओ निच्चं, तंमि आसि समागमे । सुयसीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥ ८७॥ _ 'केसिगौतमत' इति केशिगौतमावाश्रित्य 'नित्यं' सदा तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् PI 'समागमे मीलके, किमासीदित्याह-श्रुतं-श्रुतज्ञानं शीलं-चारित्रं तयोः समुत्कर्षः-प्रकर्षः श्रुतशीलसमुत्कर्षः, तथा महार्था-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाः-शिक्षात्रतादयस्तेषां विनिश्चयो-विशिष्टो निर्णयो महार्थार्थविनिश्चयः, तच्छिष्याणामिति गम्यते, 'केसित्ति सुब्लोपात्कशेर्वा गौतमतः गौतमगणधरापेक्षयाऽपकर्षवत् श्रुतादिमत्त्वादित्थ| मुक्तम् , इदं तु क्वचिद् दृष्टमिति व्याख्यातमिति सूत्रार्थः ॥ शेषपर्पदो यदभूत्तदाह
तोसिआ परिसा सव्वा, संमग्गं समुवदिया। _ 'तोषिता' परितोष नीता 'परिपत्' सदेवमनुजासुरा सभा 'सर्वा' निरवशेषा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति | गम्यते, 'समुपस्थिता' पाठान्तरतः 'पर्युपस्थिता' वा उभयत्रोद्यता, अनेन काका पर्षदफलमाह ॥ इत्थं सद्भूतगुणगभेसचरित्रवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org