SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ CASSASTROCHECCCES साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥७३॥ साहुसूत्रं प्राग्वत् । अधुना 'तमसश्च विघाटने सेकादशद्वारमधिकृत्याहal अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उज्जोयं ?, सव्वलोगंमि पाणिणं ॥ ७४ ॥ उग्गओ विमलो भाणू, सव्वलोगपभंकरो। सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७५ ॥ भाणू अ इति के वुत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥७६ ॥ उग्गओ खीणसंसारो सव्वण्णू जिणभक्खरो। सो करिस्सइ उज्जोयं, सब्बलोगंमि पाणिणं ॥ ७७॥ | सूत्रचतुष्टयं, अन्धमिवान्धं चक्षुःप्रवृत्तिनिवर्तकत्वेनार्थात् जनं करोतीत्यन्धकारस्तस्मिन् 'तमसि' प्रतीते 'घोरे'| भयानके तिष्ठन्ति प्राणिनो बहवः, कः करिष्यत्युयोतं 'सर्वलोके' समस्तजगति प्राणिनां ?, न कश्चित्तादृशं निर्धारयाम इति भावः । गौतम आह-'उद्गतः' उदितः 'विमलः' निर्मलः 'भानुः' आदित्यः 'सच्चलोगपहंकरें'त्ति सर्वलो|कप्रभाकरः-सकलजगत्प्रकाशविधाता, 'भाणू य'त्ति भानुः क उक्तो य उद्योतं करिष्यतीतिप्रक्रमः, 'उद्तः' उदयं प्राप्तः क्षीणसंसारः' अपगतभवभ्रमणः सर्वज्ञः 'जिनभास्करः' अहंदादित्यः "उद्योतं' समस्तवस्तुप्रकाशन, तच तमोविघटनादेवेति तदेवानेन भङ्गयोक्तं, शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥८॥ Jain Education Inte ral For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy