SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. दिस्समागयं । पडिरूवं पडिवत्ति, सम्म संपडिवजई ॥ १६ ॥ पलालं फासुअं तत्थ, पंचमं कुसंतणाणि य । केशिगौत तू गोयमस्स निसिजाए, खिप्पं संपणामए ॥१७॥ बृहद्वृत्तिः मीयाध्य. __'अथे' त्सनन्तरं 'ते' इति तो प्रक्रान्तौ 'तत्रे'ति श्रावस्त्यां प्रकर्षेण वितर्कित-विकल्पितं प्रवितर्कितं 'समागमे ॥५०॥ 15 मीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, 'केसिगोयमे'त्ति केशिगौतमौ, ततश्च 'पडिरूवन्नु'त्ति प्रतिरू पविनयो-यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः 'ज्येष्ठं प्रथमभावितया 'कुलं' पार्श्वनाथसन्तानम् 'अपे-2 क्षमाणः' विगणयन् 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां 'सम्यग्' अवैपरीत्येन समिति-सांमुख्येन प्रतिपद्यते-अङ्गीकरोति संप्रतिपद्यते । प्रतिपत्तिमेवाह-'पलालं' प्रतीतं 'प्रासुकं' विगतजीवं 'तत्रे'ति तस्मिंस्तिन्दुकोद्याने 'पंचमति वचनव्यत्ययात् 'पञ्चमानि' पञ्चसङ्ख्यापूरणानि, कानीत्याह-कुशतृणानि, चशब्दादन्यान्यपि । साधुयोग्यतृणानि, पञ्चमत्वं चैषां पलालभेदापेक्षया, तस्य हि शाल्यादिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत Pउक्तम्-"तिणपणगं पुण भणियं, जिणेहिं कम्मट्टगंठिमहणेहिं । साली वीही कोदवरालगरण्णे तिणाई च ॥ १॥" गौतमस्य 'निषद्यायै निषद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए'ति समर्पयति, शेषं सूत्रसिद्धमेवेति | ॥५०॥ सूत्रचतुष्टयार्थः॥ तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽह १ तृणपञ्चकं पुनर्भणितं जिनः कर्माष्टकप्रन्थिमथनैः । शालीः व्रीहिः कोद्रवो रालकः अरण्यतृणानि च ॥१॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy