________________
उत्तराध्य. त्तस्य आश्रयतः औदयिको बहुतरजीवाश्रयत्वात् तस्य, तथा च वृद्धाः-"आसयओ ओदयितो भावो, तंमि भावे क्षुल्लकनिबृहद्वृत्तिः
बहुतरा जीवा वटुंति" पारिणामिकाविवक्षया चैतत् सम्भाव्यते, अतः पारिणामिक एवाश्रयतो महान् , अशेष- न्धीयम.
जीवाजीवद्रव्याश्रयत्वात् , प्रस्तुतमर्थमाह-एतेषाम् अनन्तरमुक्तानां नामादिमहतां प्रतिपक्षो' विपक्षः क्षुल्लकानि ॥२५५॥
भवन्ति, तत्रापि नामस्थापने प्रतीते, द्रव्यतः परमाणुः, क्षेत्रतः आकाशप्रदेशः, कालतः समयः, प्राधान्यतः सचित्ताचित्तमिश्रभेदतस्विधा, तत्र सचित्तं द्विपदमाहारकं शरीरं चतुष्पदं सिंहः अपदं लवङ्गपुष्पम् , अचित्तं हीरकः, मिश्र जन्मसमयानन्तरमलड्कृतस्तीर्थकृत् , प्रतिक्षुलकमामलकाद्वदरं बदराच्चनक इत्यादि, भावक्षुल्लकं क्षायिको भावः, उक्तं हि वृद्धः- "सर्वत्थोवा जीवा खाइए भावे. वटुंति” सांसारिकसत्त्वापेक्षं चैतद् , अन्यथौपशमिक एव सर्वस्तोक
तया भावक्षुल्लकं सम्भवतीति गाथार्थः ॥ इत्थं क्षुल्लकनिक्षेपमभिधाय निर्ग्रन्थनिक्षेपमाहहा निक्खेवो नियंठमि चउविहो दुबिहो य दवमि । आगमनोआगमओ नोआगमतो य सो तिविहो २३७|| __ व्याख्या-'निक्षेपो' न्यासः 'णियंठमित्ति निम्रन्थे निर्ग्रन्थविषयः 'चतुर्विधी' नामस्थापनाद्रव्यभावभेदात् , तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये आगमनोआगमतश्च, तत्रागमतः प्राग्वत् , नोआगमतश्च 'स' इति ॥२५५॥ निर्ग्रन्थः 'त्रिविधः' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाह
१ आश्रयत औदयिको भावः तस्मिन् भावे बहुतरा जीवा वर्तन्ते । २ सर्वस्तोका जीवाः क्षायिके भावे वर्तन्ते
ASRKocatioehxk
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org