________________
उत्तराध्य. कम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत् , स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षानुपयुक्तः, पापश्रम
शेष सथैव ॥ तथा प्रतिलेखयति प्रमत्तः सन् 'किंचि हुत्ति 'हुः' अपिशब्दार्थः, ततः किश्चिदपि विकथादीति गम्यते, बृहद्वत्तिः
णा०१७ दणिसामित्ति 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः, 'गुरुपरिभासय'त्ति गुरुन् परिभाषते-विवदते है। ॥४३४॥ गुरुपरिभाषकः, पाठान्तरतो गुरुपरिभावकः, 'नित्यं' सदा, किमुक्तं भवति ?-असम्यक्प्रत्युपक्षमाणोऽन्यद्वा वित-2
थमाचरन् गुरुभिश्चोदितस्तानेव विवदतेऽभिभवति वाऽसभ्यवचनैः, यथा-खयमेव प्रत्युपेक्षध्वं, युष्माभिरेव वयमित्थं ४ शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि, शेषं तथैव, गुरुपरिभाषकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष । इति न पौनरुक्त्यम् ॥ किञ्च-'बहुमायी प्रभूतवञ्चनाप्रयोगवान् प्रकर्षेण मुखरः प्रमुखरः स्तब्धो लुब्ध इति च प्राग्वत् ,
अविद्यमानो निग्रहः-इन्द्रियनोइन्द्रियनियत्रणात्मकोऽस्येत्यनिग्रहः, संविभजति-गुरुग्लानबालादिभ्य उचितमशनादि यच्छतीत्येवंशीलः संविभागी न तथा य आत्मपोषकत्वेनैव सोऽसंविभागी, 'अचियत्तेति गुर्वादिष्वप्रीतिमान् , शेपं पूर्ववत् ॥ अन्यच्च-विरूपो वादो विवादः-वाकलहस्तं 'चः' पूरणे 'उदीरेइ'त्ति कथञ्चिदुपशान्तमप्युत्प्रासनादिना वृद्धि नयति, 'अधर्मः' अविद्यमानसदाचारः 'अत्तपण्हह'त्ति आत्मनि प्रश्नः आत्मप्रश्नस्तं हन्त्यात्म- ४३४॥ ४/प्रश्नहाः, यदि कश्चित्परः पृच्छेत्-किं भवान्तरयायी आत्मा उत नेति ?, ततस्तमेव प्रश्नमतिवाचालतया हन्ति, यथा
-नास्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् , ततोऽयुक्तोऽयं प्रश्नः, सति हि धर्मिणि धर्माश्चिन्त्यन्त इति, पठ्यते
For Personal & Private Use Only
Jain due on Internet
www.jainelibrary.org