SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. तानेव' आचार्यादीन् 'खिंसति' निन्दति 'बाल' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः॥ मापापश्रमबृहद्वृत्तिः है| इत्थं ज्ञानाचारनिरपेक्षं पापश्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाह णा०१७ ___ आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूअए थडे, पावसमणित्ति वुचई ॥५॥ ॥४३३॥ || आचार्योपाध्यायानां 'सम्यगू' अवैपरीत्येन 'न परितप्यते' न तत्तप्तिं विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, 'अप्रतिपूजकः' प्रस्तावादहंदादिषु यथोचितप्रतिपत्तिपराङ्मुखः स्तब्ध गर्वाध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतःप्रवर्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्रा-18 चारविकलं तमेवाह| संमहमाणे पाणाणि, बीयाणि हरियाणि य । असंजए संजय मन्नमाणे, पावसमणित्ति वुच्चई ॥ ६॥ संथारं फलगं पीढं, निसिजं पायकंबलं । अप्पमज्जियमारहई, पावसमणित्ति वुचई ॥७॥ दद्वद्वस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अचंडे अ, पावसमणित्ति वुच्चई ॥८॥ पडिलेहेइ पमत्तो, अवउज्झइ पायक- ॥४३३॥ |बलं । पडिलेहाअणाउत्ते, पावसमणित्ति वुच्चई ॥९॥ पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरूं| परिभावए निचं, पावसमणित्ति वुच्चई ॥१०॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणित्ति वुचई ॥११॥ विवायं च उदीरेइ, अधम्मे अत्तपण्हहा । बुग्गहे कलहे रत्ते, पावसमणित्ति FROCOCCASSUCCC JainEducation Mana For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy