________________
दशब्रह्म
समाधिः
उत्तराध्य. लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायक हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा,
तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणं भुंजिजा ॥८॥ बृहद्वृत्तिः |
| 'नो' नैव 'अतिमात्रया' मात्रातिक्रमेण, तत्र मात्रा-परिमाणं, सा च पुरुषस्य द्वात्रिंशत्कवलाः स्त्रियाः पुनरष्टा॥४२६॥ विंशतिः, उक्तं हि-"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अठ्ठावीसं भवे कवला|
है॥१॥" अतिक्रमस्तु तदाधिक्यसेवनं 'पानभोजनं' प्रतीतमेव 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेष
तथैवेति सूत्रार्थः ॥ नवममाह81 नो विभूसाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-विसावत्तिए विभ्रसियसरीरे इत्थिजदणस्स अभिलस्सणिजे हवइ, तओ णं तस्स इथिजणेणं अभिलसिजमाणस्स बंभयारिस्स बंभचेरे संका
वा कंखा वा वितिगिच्छा वा समुप्पजिजा मेयं वा लभिज्जा उम्मायं वा पाउणिजा दीहकालियं वा रोगायंकं हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया ॥९॥ हा 'नो' नैव विभूषणं विभूषा-शरीरोपकरणादिषु स्नानधावनादिभिः संस्कारस्तदनुपाती, कोऽर्थः ?-तत्कत्तों भवति यः स निर्ग्रन्थः, तत्कथमिति चेदुच्यते-'विभूसावत्तिए'त्ति विभूपां वर्तयितुं-विधातुं शीलमस्येति विभूषा
१ द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ १॥
SORRECARDAMOMEN
॥४२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org