________________
उत्तराध्य.
बृहद्वृत्तिः
॥४२५॥
बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिजा उम्मायं वा पाउ| णिज्जा दीहकालियं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ जाव भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुडुंतरंसि वा जाव सुणेमाणे विहरिजा ॥ ५ ॥
aari कुड्यं-खटिकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन् वा, दूष्यं वस्त्रं तदन्तरे वा, यवनि - कान्तर इत्यर्थः, भित्तिः — पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, 'कूजित - शब्दं वा विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं 'रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं वा' पञ्चमादिदुङ्कृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृतानन्दरूपं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः, शेषं स्पष्टमिति सूत्रार्थः ॥ षष्ठमाह -
नोनिग्गंथे पुत्र्वरयं पुव्वकीलियं अणुसरित्ता हवइ, तं कहूं इति चेदायरियाह - निग्गंधस्स खलु इत्थीणं पुत्र्वरयं पुव्वकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुत्र्वरयं पुव्वकीलियं अणुसरिजा ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
%%
दशब्रह्म
समाधिः
१६
॥४२५॥
www.jainelibrary.org