________________
उत्तराध्य. 18/रचतुरा लाटी विदग्धप्रिया" इत्यादिका, अथवा जातिकुलरूपनेपथ्यभेदाच्चतुर्धा स्त्रीकथा, तत्र जातिामण्यादिः|दशब्रह्म
कुलम-उग्रादि रूपं-महाराष्ट्रिकादि संस्थानं-नेपथ्यं-तत्तद्देशप्रसिद्धं, तां कथयिता भवति 'से निग्गंथे'त्ति य बृहद्वृत्तिः
समाधि एवंविधः स निर्ग्रन्थः । शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ तृतीयमाह॥४२४॥
| नो इत्थीहिं सद्धिं संनिसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंथस्स खलु
इत्थीहिं सद्धिं संनिसिज्जागयरस बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा ट्राभयं वा लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायंक हविजा केवलिपन्नत्ताओ वा धम्माओ| भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं संनिसिज्जागए विहरइ ॥३॥
नो स्त्रीभिः 'सार्द्ध सह सम्यग्र निषीदन्ति-उपविशन्त्यस्यामिति संनिषद्या-पीठाद्यासनं तस्यां गतः-स्थितः संनिषद्यागतः सन् 'विहर्ता' अवस्थाता भवति, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेत , उत्थिताखपि हि तासु मुहर्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्ग्रन्थः, न त्वन्य इत्यभिप्रायः, शेषं प्रश्नप्रतिवचना|भिधायि पूर्ववदिति सूत्रार्थः ॥ चतुर्थमाह
M४२४॥ १'निग्गंथित्तियः स निग्रन्थो न त्वन्याभिप्रायस्तत्कथमित्यादिप्राग्वदिति सूत्रार्थः ।
ROCESSORSCOREGARCARSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org