________________
१०
उत्तराध्य. स्त्रीपण्डकादिदोषविकले यतिनिवासः, संयमस्थानं-शुभशुभतराध्यवसायविशेषा येषु संयमस्यावस्थितिः, प्रग्रह- दशब्रह्म
४ स्थानं यद्यस्यायुधस्य ग्रहणस्थानं, योधस्थानम्-आलीढप्रत्यालीढादि, अचलस्थानं यस्मिन्न मनागपि चलनसम्भबृहद्वृत्तिः
समाधिः वः. तच मुख्यतो मुक्तिरेव, गणनास्थानं यत्रककादी शीर्षप्रहेलिकावसाने गणनाऽवतिष्ठते. 'संधण'त्ति सन्धानस्थानं ॥४२२॥ यत्र देशे त्रुटितमुक्तावल्यादेरेकत्वं विधीयते, 'भावस्थानम्' औदयिकादिभावानां यथाखमवस्थानविपय इति
गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्| स मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरोहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता.
जे भिक्खू सुच्चा निसम्म संजमबहुले संवरयहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तवंभयारी सया अप्पमत्ते । कविहरिजा ॥१॥ | श्रुतं मयाऽऽयुष्मंस्तेन भगवतैवम् 'आख्यातं' कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्य यथेति गम्यते, ततो यह क्षेत्रे प्रवचने वा 'खलु निश्चयेन स्थविरैः-गणधरैः 'भगवद्भिः' परमै कैर्दशब्रह्मचर्यसमाधिस्थानानि 'प्रज्ञप्तानि' प्ररूपितानि, कोऽभिप्रायः ?-नैषामियं खमनीषिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतं ततोऽत्र मा अनास्थां कृथाः, तान्येव विशिनष्टि-'ये' इति यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः 'श्रुत्वा' आकर्ण्य | शब्दतः 'निशम्य' अवधार्यार्थतः 'संजमबहुले'त्ति संयमम्-आश्रवविरमणादिकं बहु इति-बहुसङ्खयं यथाभवत्येवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org