________________
सपने क्षुण्णे, 'दो'त्ति द्रव्यविषयेषु दशसु विचार्यमाणेषु ज्ञातव्यः' अवगन्तव्यः दश प्रदेशाः परिमाणमस्येति दशप्र
देशिकः स्कन्धो दशोच्यते, दशपरमाणुद्रव्यनिष्पन्नत्वात्, तथा 'ओगाहणाट्टिईए'त्ति स्कन्ध एवावगाहनायां चिन्त्यमानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, स्थिती च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैत-18 सर्व, यत आह चूर्णिकृत्-"द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया इति ज्ञातव्याः,” 'पजय'त्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश [क्षये] (क्कये) पर्याया इत्याह-द्विके च दाजीवाजीवरूपे 'चः' पूरणे, तत्र जीवपर्याया विवक्षया कषायादयः, अजीवपर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति|
गाथार्थः ॥ इदानी ब्रह्मनिक्षेपमाहPवंभंमि(मी) उ चउकं ठवणाबंभंमि बंभणुप्पत्ती। दबंमि वत्थिनिग्गह अन्नाणीणं मुणेयव्वो ॥ ३८१ ॥
भावे उ वस्थिनिग्गहु नायव्वो तस्स रक्खणट्टाए। ठाणाणि ताणि वजिज्ज जाणि भणियाणि अज्झयणे ॥ 8] 'बमि उत्ति ब्रह्मणि पुनर्विचार्ये 'चउकति चतुष्को नामस्थापनाद्रव्यभावभेदान्निक्षेप इति गम्यते, तत्र नाम18| ब्रह्म यस्य ब्रह्मेति नाम, स्थापनाब्रह्मणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाम्नि प्रथमानें “एका मसजाई र
१ एका मनुष्यजातिः राज्योत्पत्तौ च द्वे कृते वृषभस्य । तिस्रश्च शिल्पवाणिज्ये श्रावकधर्मे चतस्रः ॥ १॥
45%A4%
A
4
nel brary.org
Jan Educational
For Personal & Private Use Only