________________
दीन् , पाठान्तरे च-पुत्रान् 'परिष्ठाप्य' खामित्वेन निवेश्य गृहे 'जाय'त्ति हे जातौ-पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा । 'ण' इति वाक्यालङ्कारे 'भोगान्' शब्दादीन् सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवौ आरण्यो, 'अरण्याण्णो । वक्तव्यः' (अरण्याण्णः । वार्तिकं) इति णप्रत्ययः, आरण्यावेव आरण्यको-आरण्यकत्रतधारिणौ 'होह'त्ति भवतंसम्पद्येथां युवा 'मुनी' तपखिनौ 'प्रशस्ती' श्लाघ्यौ, इत्थमेव ब्रह्मचर्याद्याश्रमव्यवस्थानात् , उक्तं हि-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे"ति, इह च 'अधीत्य वेदानित्यनेन ब्रह्मचार्याश्रम उक्तः परिवेष्येत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वानप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारको यदकार्टी तदाह
सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्पमाणं, लोलुप्पमाणं बहुहा ब पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं। जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वकं ॥ ११ ॥ वेआ अधीआ न भवंति ताणं, भुत्ता दिया निति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एयं ॥१२॥
dain Education Internal anal
For Personal & Private Use Only
Animjainelibrary.org