________________
पसुपालतो पुच्छितो-केणेयाणि पत्राणि छिद्दीकयाणि ?, तेण भण्णइ-मया, एयाणि क्रीडापूर्व छिद्रितानि, तेण सो बहुणा दबजाएण विलोभेउं भण्णति-सकेसि जस्साहं भणामि तस्स अच्छीणि छिद्देउं ?, तेण भण्णति-छुडु अभासत्थो होउ तो सक्केमि, तेण णयरं नीतो, रायमग्गसन्निविटे घरे ठवितो, तस्स रायपुत्तस्स भाया राया, सो तेण मग्गेण || अस्सवाहणियाए णिजइ, एएण भण्णति–एयस्स अच्छीणि पाडेहित्ति, तेण य गोलियधणुयएण तस्स णिग्गच्छमाणस्स दोवि अच्छीणि पाडियाणि, पच्छा सो रायपुत्तो राया जातो, तेण य सो पसुपालो भण्णति-ब्रूहि वरं, किं ते प्रयच्छामि ?, तेण भण्णति-मज्झ तमेव गामं देहि जत्थ अच्छामि, तेण सो दिण्णो, पच्छा तेण तम्मि पञ्चंतगामे उच्छू रोविओ तुंबीतो य, निप्फण्णेसु तुंबाणि गुले सिद्धिउं तं गुडतुंबयं भुक्त्वा २ गायति स-अट्टमट्टं च । | १ पशुपालः पृष्टः-केनैतानि पत्राणि छिद्रीकृतानि ?, तेन भण्यते-मयैतानि । तेन स बहुना द्रव्यजातेन विलोभ्य भण्यते-शक्नोषि यस्याहं भणामि तस्याक्षिणी छिद्रयितुम् ?, तेन भण्यते-सुष्टु अभ्यासस्थो भवेयं तदा शक्नुयाम् , तेन नगरं नीतः, राजमार्गसन्निविष्टे गृहे| स्थापितः, तस्य राजपुत्रस्य भ्राता राजा, स तेन मार्गेणाश्ववाहनिकया याति, एतेन भण्यते-एतस्याक्षिणी पातयेति, तेन च गोलिकधनुषा
तस्य निर्गच्छतो द्वे अध्यक्षिणी पातिते, पश्चात्स राजपुत्रो राजा जातः, तेन च स पशुपालो भण्यते-तेन भण्यते-मम तमेव ग्रामं देहि दयत्र तिष्ठामि, तेन स ( तस्मै ) दत्तः, पश्चात्तेन तस्मिन् प्रत्यन्तग्रामे इक्षु रोपितस्तुम्ब्यश्च, निष्पन्नेषु तुम्बानि गुडे पक्त्वा तत् गुडतुम्बकं
भुक्त्वा गायति चासौ-अट्टमट्टे च
Jain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org