SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥३७७॥ उत्तराध्य. राया य तत्थ बंभो कडओ तइओ कणेरदत्तोत्ति।राया य पुप्फचूलो दीहो पुण होइ कोसलिओ ॥३३६ चित्रसंभूबृहद्धत्तिः। एए पंच वयंसा सवे सह दारदरिसिणो भोच्चा । संवच्छरं अणूणं वसंति इक्किक्करजंमि ॥ ३३७ ॥ तीयाध्य. राया य बंभदत्तो धणुओ सेणावई अ वरधणुओ। इंदसिरी इंदजसा इन्दुवसु चुलणिदेवीओ ॥ ३३८॥ - राजा च तत्र पाञ्चालेषु काम्पिल्ये 'ब्रह्म'इति ब्रह्मनामा कासीजनपदाधिपः कटकस्तृतीयः कुरुषु गजपुराधि पतिः कणेरुदत्त इति राजा च अङ्गेषु चम्पाखामी पुष्पचूलो यः किल ब्रह्मपल्याश्शुलिन्या भ्राता, 'दीर्घ' इति दीर्घ-- है पृष्ठः पुनर्भवति कौशलिकः साकेतपुराधिपतिः। एतेऽनन्तरोक्ताः पञ्च वयस्याः 'सर्वे' समस्ताः सह दारान् पश्य न्तीत्येवंशीलाः सहदारदर्शिनः, किमुक्तं भवति ?-एककालकृतकलत्रखीकाराः समानवयस इतियावत् 'भोच'त्ति है | भूत्वा संवत्सरं वर्षम् 'अन्यूनं' परिपूर्ण 'वसन्ति' आसते, तत्कालापेक्षया वर्तमानता. 'एकैकराज्ये' एकैकसंब-11 न्धिनि नृपतित्वे । एष तावद्गाथाद्वयार्थः, तृतीयगाथा तु तात्पर्यतो व्याख्यायते-ब्रह्मराजस्येन्द्रश्रीप्रमुखाश्चतस्रो देव्यः, तत्र च चुलन्याः पुत्रोऽजनि, धनुर्नाम्नः सेनापतेरपि तत्रैवाहनि सुतः समुदपादि, कृतानि द्वयोरपि मङ्गल-18|॥३७७॥ कौतुकानि, दत्तानि च दीनानाथेभ्यो दानानि, विहितं च खसमये राजपुत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तु| ६ वरधनुरिति, कालक्रमेण च जातो कलाग्रहणोचितौ, माहिती सर्वा अपि कलाः, अस्मिंश्चान्तरे मरणपर्यवसान dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy