________________
उत्तराध्य.
बृहद्वृत्तिः ॥३६०॥
जीवनं, आपत्वादिकारः, पठ्यते च-'जायणजीवणो त्ति, इतिशब्दः खरूपपरामर्शकः, तत एवंखरूपं, यतश्चैवमतो है हरिकेशीमह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्टमेवासौ याचत इति तेषामाशयः स्यादत आह, अथवा जानीत मां याच
यमध्ययनजीविनं-याचनेन जीवनशीलं, द्वितीयार्थ षष्ठी, पाठान्तरे तु प्रथमा, 'इती'त्यस्माद्धेतोः, किमित्याह-शेषावशेषम्उद्धरितस्याप्युद्धरितम् , अन्तप्रान्तमित्यर्थः, लभतां प्राप्नोतु, तपखी-यतिर्वराको वा भवदभिप्रायेण, अनेनात्मानं
नम्.१२ |निर्शितीति सूत्रद्वयार्थः ॥ एवं यक्षणोक्ते यज्ञवाटवासिनःप्राहु:
उवक्खडं भोयण माहणाणं, अत्तट्रियं सिद्धमिहेगपक्खं । .
नऊ वयं एरिसमन्नपाणं, दाहामु तुज्झं किमिहं ठिओऽसि ॥११॥ | 'उपस्कृतं' लवणवेसवारादिसंस्कृतं भोयण'त्ति भोजनं माहनानां-ब्राह्मणानां आत्मनोऽर्थः आत्मार्थस्तस्मिन् | | भवमात्मार्थिकं, ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्यस्मै देयं, किमिति ?, यतः सिद्धं-निष्पन्नं 'इह' अस्मिन् यज्ञे एकः पक्षो-ब्राह्मणलक्षणो यस्य तदेकपक्षं, किमुक्तं भवति ?-यदस्मिन्नपस्क्रियते न तद्राह्मणव्यतिरिक्तायान्यस्मै दीयत, विशेषतस्तु शद्राय, यत उक्तम्-"न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविः कृतम् । न चास्योपदिशेद् धर्म, न चास्य ठाव्रतमादिशेत् ॥१॥" यतश्चैवमतो 'न तु' नैव वयमीशमुक्तरूपं अन्नं च-ओदनादि पानं च-द्राक्षापानाद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org