________________
उत्तराध्य. बृहद्वृत्तिः
॥२४॥
सम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौषः अकामतस्मिन् , महत्त्वं चोभयत्रागाधतयाऽदृष्टपरपारतया च मन्तव्यं, तत्र किमित्याह–'एक' इत्यसहायो रागद्वेषादिस-3
मरणाध्य. हभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालापेक्षया वर्तमाननिर्देशः, 'दुरुत्तरं ति विभक्तिव्यत्ययाद्दुरुत्तरे-दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा, न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्मभिः । सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव-जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रे'ति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतिरद्वितीयः, किमुक्तं भवति ?-तीर्थकरः, स ह्येक एव भरते सम्भवतीति, 'महापण्णे'त्ति महती-निरावरणतयाऽपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् अस्येति महाप्रज्ञः, स किं इत्याह-'इमम्' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, 'पटुंति स्पष्टम्-असन्दिग्धं, पठ्यते च ‘पण्हंति पृच्छयत इति || प्रश्नं-प्रष्टव्यार्थरूपम् ‘उदाहरे'त्ति भूते लिट्, तत उदाहरेद-उदाहृतवान् , पठ्यते च-'अण्णवंसि महोघसि, एगे तिण्णे दुरुत्तरंति, अत्र सुब्व्यत्यये विशेषः, ततश्च-अर्णवान्महौघाहरुत्तरात् तीर्ण इव तीर्णः-तीरप्राप्त इति-|॥२४१॥ योगः, एको घातिकर्मसाहित्यरहितः, 'तत्रे'ति सदेवमनुजायां परिषदि, एकोऽद्वितीयः, स च तीर्थकृदेव, शेष प्राग्वदिति सूत्रार्थः ॥१॥ यदुदाहृतवांस्तदेवाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org