________________
गणंच गौतमग्रहणम् , उक्तं हि नियुक्तिकृता-तण्णिस्साए भगवं सीसाणं देइ अणुसटिं,' अत्र च पाण्डुरकपदाक्षिप्तं |
यौवनस्याप्यनित्यत्वमाविश्चिकीर्षुराह नियुक्तिकृत्18] परियट्टियलावण्णं चलंतसंधिं मुयंतबिंटागं । पत्तं च वसणपत्तं कालप्पत्तं भणइ गाहं ॥ ३०७ ॥
जह तुब्भे तह अम्हे तुब्भेवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुरवत्तं किसलयाणं ॥३०॥
नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भवियजणविबोहणट्टाए । ₹ व्याख्या-परिवर्तितं-कालपरिणत्याऽन्यथाकृतं लावण्यम्-अभिरामगुणात्मकमस्येति परिवर्तितलावण्यं, यतो ४ न तस्य प्रागिव सौकुमार्यादि विद्यते, तथा चलन्तः-शिथिलीभवन्तः सन्धयो-यस्मिंस्तत्तथा, अत एव 'मुयंत
टागति मुञ्चत्-त्यजत् सामर्थ्याद् वृक्षं वृन्तकं-पत्रवन्धनं यस्य तत् मुञ्चदृन्तकं, वृन्तस्य वृक्षमोचने पत्रस्य पतनमेव । |भवतीति पतदित्युक्तं भवति, 'पत्रं' (च) पणे, व्यसनम्-आपदं प्राप्तं व्यसनप्राप्त तथा काल:-प्रक्रमात् पतनप्रस्तावस्तं प्राप्त-गतं कालप्राप्तं 'भणति' अभिधत्ते, गीयत इति गाथा तां-छन्दोविशेषरूपां ॥ तामेवाह|'यथा' इति सादृश्य, ततो यथा यूयं सम्प्रति किशलयभावमनुभवथ स्निग्धादिगुणैर्गर्वमुद्वहथ अमानुपहसथ, तथा वयमप्यतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्णभावे हि यथा वयमिदानी विव
SARASWARA
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org