________________
RECORLSO
| तओ गोयमसामिस्स सुइयरं अधिती जाया, ताधे सामी गोयम भणति-किं देवाणं वयणं गिझं ? आतो जिणाणं?, गोयमो भणति-जिणवराणं, तो कीस अधितिं करेसि ?, ताधे सामी चत्तारि कडे पण्णवेइ, तंजहा-मुंबकडे | विदलकडे चम्मकडे कंबलकडे, एवं सामीवि गोयमसामीतो कंबलकडसमाणो, किं च-चिरसंसट्ठोऽसि मे गोयमा ! जाव अविसेसमणाणत्ता भविस्सामो, ताधे सामी दुमपत्तयं नाम अज्झयणं पण्णवेइ । देवो वेसमणसामाणितो
ततो चइत्ता णं तुंबवणसन्निवेसे धणगिरीणाम गाधावई, सोय पचतिउकामो, तस्स य मायापियरो वारेंति, पच्छा है सो जत्थ २ वरेंति तत्थ २ विप्परिणामेति जहा अहं पवइउकामो, तस्स य तयणुरुवस्स गाहावतिस्स धूया सुणंदा । जाणाम,सा भणइ-ममं देह, ताधि सादिण्णा, तीसे य भाया अजसमितो णाम पुवपचतितो,तीसे य सुणंदाए कुच्छिसि
| १ ततो गौतमस्वामिनः सुष्ठुतराऽधृतिर्जाता, तदा स्वामी गौतम भणति-किं देवानां वचनं ग्राह्यमुत जिनानाम् ?, गौतमो भणति| जिनवराणां, तदा कुतोऽधृतिं करोषि ?, तदा स्वामी चतुरः कटान् प्रज्ञापयति, तद्यथा-शुम्बकटो विदलकटश्चर्मकटः कम्बलकटः, एवं स्वाम्यपि गौतमस्वामिनमाश्रित्य कम्बलकटसमानः, किं च-चिरसंसृष्टोऽसि मम गौतम ! यावत् अविशेषौ अनानात्वौ भविष्यावः, तदा स्वामी दुमपत्रीयमध्ययनं प्रज्ञापयति । देवो वैश्रमणसामानिकस्ततश्युत्वा तुम्बवनसन्निवेशे धनगिरि म गाथापतिः, स च प्रत्रजितुकामः, तस्य च मातापितरौ वारयतः, पश्चात्तौ यत्र यत्र वरयतः तत्र तत्र विपरिणमयति यथा अहं प्रवजितुकामः, तस्य च तदनुरूपस्य गाथापतेदुहिता | सुनन्दा नाम, सा भणति-मां दत्त, तदा सा दत्ता, तस्याश्च भ्राता आर्यसमितो नाम पूर्वप्रवजितः, तस्याश्च सुनन्दायाः कुक्षी
ROADC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org