SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः *ॐ2-%E ॥३२८॥ 0 बर्हहिं आघवणाहि य ४ आघवित्तए वा ४ ताधे अकामए चेव णिक्खमणं अणुमण्णित्था । तए णं से पुंडरीए कोडंबि- दुमपत्रकयपुरिसे सद्दावेइ २ एवं वयासी-जहा महामइग्धं महारिहं णिक्खमणमहिमं करेह, जाव पवतितो। तओसामाइयमाइयाई एक्कारस अंगाई अहिजियाई, बहूहि चउत्थच्छट्टमाईहिं तवोवहाणेहिं जाव विहरइ । अन्नया तस्स कंडरीयस्सर मध्ययनं. अंतेहि य पंतेहि य जाव रोगायंके पाउन्भूए जाव दाहवकंतीए यावि विहरति । तते णं ते थेरा भगवंतो अन्नया | १० कयाई पुवाणुपुत्विं चरमाणा गामाणुगाम विहरमाणा पुंडरिगिणीए नलिणिवणे समोसढा, तए णं से पुंडरीए राया इमीसे कहाए लद्धढे समाणे जाव पज्जुवासइ, पत्थुया धम्मकहा भगवया, तते णं से पुंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ २ ता कंडरीयं वंदइ नमसइ २ कंडरीयस्स सरीरं सबाबाहं सरुयं पासति २ | १ बहुभिराख्यापनाभि ४ श्वाख्यातुं वा ४ तदा अकाम एव निष्क्रमणमन्वमस्त । ततः स पुण्डरीकः कौटुम्बिकपुरुषान् शब्दयति २ एवमवादीत्-यथा महामहाग्र्ध्य महार्ह निष्क्रमणमहिमानं कुरुत, यावत्प्रव्रजितः । ततः सामायिकादीन्येकादशाङ्गान्यधीतानि, बहुभिश्चतुर्थषष्ठाष्टमादिभिः तपउपधानैर्यावद्विचरति । अन्यदा तस्य कण्डरीकस्य अन्तैश्च प्रान्तैश्च यावत् रोगातङ्काः प्रादुर्भूता यावद्दाहव्युत्क्रान्तिश्चापि विहरति । ततस्ते स्थविरा भगवन्तोऽन्यदा कदाचित् पूर्वानुपूर्व चरन्तो प्रामानुग्राम विहरन्तः पुण्डरीकिण्यां नलिनीवने समवसृताः, ततः सः पुण्डरीको राजा अस्याः कथाया लब्धार्थः सन् यावत् पर्युपास्ते, प्रस्तुता धर्मकथा भगवता, ततः स पुण्डरीको राजा धर्म श्रुत्वा यत्रैव कण्डरीकोऽनगारस्तत्रैवोपागच्छति २ कण्डरीकं वन्दते प्रणमति २ कण्डरीकस्य शरीरं सव्याबाधं सरुजं पश्यति २ %AE% ॥३२८॥ % %%A Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy