SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- यद्रव्यं यस्य द्रव्यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्धया संयोजयति, यथा सुकुमारिकादिकं खण्डादिना सह, एषा पात्रेऽभ्य- ग्रासैषणाया केर्मळयगि- तरा संयोजना, यदा तु हस्तगतमेव कवलतयोत्पाटितचूर्ण सुकुमारिकादि खण्डादिना सह संयोजयति तदा कवलेऽभ्यन्तरा संयो- १ संयोरीयावृत्तिः जना, यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति यद्वा मण्डकादिकं पूर्व प्रक्षिप्य पश्चाद्गुडादिकं प्रक्षिपति एषा वदनेऽभ्य- जना अन्तरा संयोजना । एषा च द्रव्यसंयोजना समस्ताऽप्यप्रशस्ता, यतोऽनयाऽऽत्मानं रागद्वेषाभ्यां संयोजयति ॥ तथा चामुमेव दोष ॥१७२॥ ॥ वक्तुकाम आह संयोयणाए दोसो जो संजोएइ भत्तपाणं तु । व्वाई रसहेडं वाघाओ तस्सिमो होइ ॥ ६३८ ॥ व्याख्या-'संयोजनायां' प्रागुक्तस्वरूपायामयं दोष:-'दव्वाई रसहेउ 'न्ति, अत्रापत्वादादिशब्दस्य व्यत्यासेन योजना, ततोऽयमर्थः-द्रव्यस्य सुकुमारिकादेः रसहेतोः-सविशेषोत्पादनाय, आदिशब्दाच्छुभगन्धादिनिमित्तं च, यो भक्तं पानं चानुकूलद्रव्येण खण्डादिना सह संयोजयति तस्य साधोरयं-वक्ष्यमाणः 'व्याघातः' दीर्घदुःखोपनिपातरूपो भवति ॥ तमेव भावयन् । भावसंयोजनामप्याहसंजोयणा उ भावे संजोएऊण ताणि दवाई। संजोयइ कम्मेणं कम्मेण भवं तओ दुक्खं ॥ ६३९ ॥ ॥१७२॥ व्याख्या-तानि हि सुकुमारिकाखण्डादीनि द्रव्याणि रसगृतथा संयोजयन्नात्मानमप्रशस्तेन गृद्धयात्मकेन भावेन संयोजयति, एषा भावे' भावविषया संयोजना, ततस्तानि द्रव्याणि तथा संयोज्यात्मनि 'कर्म' ज्ञानावरणीयादिकं 'संयोजयति' सम्बधाति, दान द्रव्याण रसग्रद्धया संयोजयत्नात्मानमप्रसस्तेन ग्यात्मकेन भावेन संयोजयति, dain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy