SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ यांगे 6-04 २५-२६ समवाया. + श्रीसमवा-2 कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति, 'गंगा' इत्यादि पञ्चविंशतिगव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, 'दुहओ'त्ति द्वयोर्दिशोः पूर्वतो गङ्गा अपरतः सिन्धुरित्यर्थः, पद्महृदाद्विनिर्गते पञ्च २ योजनशतानि पर्वतोपरि गत्वा श्रीअभय दक्षिणाभिमुखे प्रवृत्ते 'घडमुहपवित्तिएणं'ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिहिकात् मकरमुखप्रणालात् प्रवृवृत्तिः तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन-प्रपतजलसंतानेन योजनशतोच्छ्रितस्य हिमवतोऽधोव-हूँ ॥४५॥ तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहदात्प्रकापतत इति, तथा लोकबिन्दुसारं-चतुर्दशपूर्वमिति ॥ २५ ॥ छव्वीसं दसकप्पववहाराणं उद्देसणकाला प० तं०-दस दसाणं छ कप्पस्स दस ववहारस्स, अभवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छन्वीसं कम्मंसा संतकम्मा प० तं०-मिच्छत्तमोहणिजं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयं सोगं दुगुंछा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छब्बीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइणाणं छब्बीसं पलिओवमाइं ठिई ५०, मज्झिममज्झिमगेवेजयाणं देवाणं जहण्णणं छव्वीसं सागरोवमाइं ठिई प०, जे देवा मज्झिमहेडिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं छव्वीसं सागरोवमाइं ठिई प०, ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, ॥४५॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy