________________
श्रीसमवा
२५ समवायाध्य.
यांगे
श्रीअभय वृत्तिः
॥४४॥
पत्तेयसरीरणामं अथिरणामं असुभणामं दुभगणामं अणादेजनामं अजसोकित्तिनामं निम्माणनामं २५, गंगासिंधूओ णं महाणदीओ पणवीसं गाऊयाणि पुहुत्तेणं दुहओ घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, रत्तारत्तवईओणं महाणदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, लोगबिंदुसारस्स णं पुवस्स पणवीसं वत्यू प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाण नेरइयाणं पणवीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइआणं नेरइयाणं पणवीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं पणवीसं पलिओवमाइं ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइआणं पणवीस पलिओवमाइं ठिई प०, मज्झिमहेडिमगेवेजाणं देवाणं जहण्णेणं पणवीसं सागरोवमाइं ठिई प०, जे देवा हेट्ठिमउवरिमगेवेजगविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पणवीसं सागरोवमाई ठिई प०, ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसि णं देवाणं पणवीसं वाससहस्सेहिं आहारहे समुप्पजइ, सतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २५॥
पञ्चविंशतिस्थानकमपि सुबोधं,नवरमिह स्थितेरवोंग नव सूत्राणि, तत्र "पंचजामस्स"त्ति पञ्चानां यामानां-महाव्रतानां समाहारः पञ्चयामं तस्य 'भावणाओ'त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तत्र्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं-आलो.
॥५४
JainEducation Mahal
For Personal & Private Use Only
ww.jainelibrary.org