________________
SIS
MORE
श्रीसमवा- हारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोधतस्य, एतदुक्तं भवति-यदाहारकरी
१६समयांगे हरीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाद्यावत् सर्प-12
वायाध्य. श्रीअभय
थैव न परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति, आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं वृत्तिः
गृह्णाति ?, सत्यं, तथाप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृह्णात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्घा॥३१॥ तगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति ॥ १५॥
सोलस य गाहासोलसगा पं० त०-समए वेयालिए उवसग्गपरिन्नों इत्थीपरिणा निरयविभेत्ती महावीरथुई कुसीलपरिभासिएँ वीरिएं धम्मे' साँही मग्गे" समोसरणे आहातहिएँ गंथे जमईए गाहासोलसमे सोलॅसगे, सोलस कसाया पं० त०-अणंताणुबंधी कोहे अणंताणुबंधी माणे अणंताणुबंधी माया अणंताणुबंधी लोभे अपञ्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पच्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पञ्चाक्खाणावरणा माया पञ्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे, मंदरस्स णं पव्वयस्स सोलस नामधेया पं० तं-मंदरमेरुमणोरम सुदंसणे सयंपैमे य गिरिरायां । रयणुच्चय पियदंसग मज्झेलोगस्सैनाभी य॥१॥ अत्ये अ सूरिआवते सूरिओवरणेति।
॥३१॥ उत्तरे में दिसाई अ, वडिंसे इअ सोलसमे ॥२॥पासस्सणं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ उक्कोसिआ समण संपदा होत्था, आयप्पवायस्स णं पुवस्स णं सोलस वत्थू प०, चमरबलीणं उवारियालेणे सोलस जोयणसहस्साई आयामविक्खंभेणं
S ELOGUES
4901
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org