SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ रहाकः श्रीसमवा- नीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभिगमिनः सम्यक्त्वमिथ्यात्वाभिगमि- १५४ आ. यांगे नश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति । अनन्तरमाहारप्ररूपणा 3 | युबन्धमेश्रीअभय दोत्पादोवृत्तिः II कृता आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्वन्धप्ररूपणायाह द्वर्त्तनाविकइविहे णं भंते! आउगबन्धे पन्नते ?, गोयमा! छविहे आउगवन्धे पन्नत्ते, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ॥१४७॥ ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अणुभागनामनिहत्ताउए ओगाहणानामनिहत्ताउए, नेरइयाणं भंते! कइविहे आउगबन्धे पन्नत्ते ?, गोयमा! छविहे पन्नत्ते, तंजहा-जातिनाम० गइनाम० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवं जाव वेमाणियाणं ॥ निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पं०१, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं बारस मुहुत्ते, एवं तिरियगई मणुस्सगई देवगई, सिद्धिगई णं भंते! केवइयं कालं विरहिया सिज्मणयाए पन्नत्ता ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवजा उव्वट्टणा, इमीसे णं भते! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओ माणियव्वो उवट्टणादंडओ य, नेरइया णं भते! जातिनामनिहत्ताउगं कति आगरिसेहिं पगरंति ?, गो० सिय १ सिय २।३।४।५।६।७। सिय अट्ठहिं, नो चेव णं नवहि, एवं सेसाणवि आउगाणि जाव वेमाणियत्ति ॥ सूत्रं १५४ ॥ ॥१४७॥ 'कइविहे'त्यादि, तत्रायुषो बन्धनिषेक आयुर्वन्धः, निषेकश्च प्रतिसमयं बहुहीनहीनतरस्य दलिकस्यानुभवनाथ रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनाना सह निधत्तं-निषिक्तमनुभ AGRORECACARRORICALLER Jain Education S onal For Personal & Private Use Only Dinelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy