SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 15454 श्रीसमवा- यथा 'नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंती'त्यादि, तथा बाहिरे य'त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यं, १५३ अ यांगे तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहि'त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिA-16 वधिवेदश्रीअभयाशावधिः स केषां भवतीति वाच्यं, तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वा-1 नालेश्यावृत्तिः वधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेद्धिानिश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां ॥१४५॥ वर्द्धमानो हीयमानश्च भवति, शेषाणामवस्थित एष, तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति, K विपरीतस्तु हीयमान इति, तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपात्यतः परम-| प्रतिपाती, तत्र भवप्रत्ययस्तं भवं यावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति । एतदेव दर्शयति कइविहे गं भंते ! ओही पन्नत्ता ?, गोयमा! दुविहा पन्नत्ता, भवपच्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियवं, सीया य दव सारीर साया तह वेयणा भवे दुक्खा । अन्भुवगमवक्कमिया णीयाए चेव अणियाए ॥१॥ नेरइया णं भंते ! किं सीतं वेयणं वेयंति उसिणं वेयणं वेयंति सीतोसिणं वेयणं वेयंति?, गोयमा ! नेरइया० एवं चेव वेयणापदं भाणियत्वं ॥ कइ णं भन्ते ! लेसाओ पं० १, गो०! छ लेसाओ पं०, तं०-किण्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं ॥ अणंतरा य आहारे ॥१४५॥ आहाराभोगणा इय। पोग्गला नेव जाणंति, अज्झवसाणे य सम्मत्ते ॥१॥ नेरइया णं भंते ! अणंतराहारा तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुव्वणया?, हंता गोयमा! एवं आहारपदं भाणियव्वं (सूत्रं१५३) SAR Jain Education anal For Personal & Private Use Only wwijainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy