SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रवचनतत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः ‘पञ्चक्खयपचयकराणं'ति प्रत्यक्षकेनज्ञानेन साक्षादित्यर्थो यः प्रत्ययः-सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपाप्रति पत्तिः अथवा प्रत्यक्षेणेवानेनार्थाः प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीला:-प्रत्यक्षकप्रत्ययकार्यः प्रत्यक्षताप्रत्ययकार्यो वा तासां प्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणां वा, कासामित्याह-प्रश्नानां-प्रश्वविद्यानां उपलक्षणत्वादन्यासां च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा-बहुविधप्रभावास्ते च ते महार्थाश्च-महान्तोऽभिधेयाः-पदार्थाः शुभाशुभसूचनादयो विविधगुणमहार्थाः, किंभूता ?-जिनवरप्रणीताः, किमित्याह-आपविजंति'त्ति आख्यायन्ते शेषं पूर्ववत् , नवरं 'पणयालीस'मित्यादि यद्यपीहाध्ययनानां दशत्वादशैवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति 'पणयालीसमित्याद्यविरुद्धमिति. 'संखेजाणि पयसयसहस्साणि पयग्गेणं'ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति ॥१०॥ से किं तं विवागसुयं ?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आपविजंति, से समासओ दुविहे पण्णत्ते, तंजहादुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तंदुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं नगराई उजाणाई चेइयाइं वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आपविजंति, सेत्तं दुहविवागाणि । से किं तं सुहविवागाणि ?, सुहविवागेसु सुइविवागाणं णगराई उजाणाई Jain Educationaksha For Personal & Private Use Only Linelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy