________________
श्रीसमवा-
यांगे श्रीअभय वृत्तिः
१४३अन्तकृतदशाः
॥१२१॥
र्मक्षये सति-पातिकर्मक्षये सति वथा केवलख ज्ञानादेभिः पर्यावः-वन्यालक्षणो याबाश्च-याचद्वर्षादिप्रमाणो 'यथा' बेन तपोचिशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोषगतश्च-पादपोपगमाभिधानमनशनं प्रतिपनो यो मुनियंत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि-भोजनानि छेदयित्वा, अनशनिना हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओघषिप्रमुक्तः, एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्ये चेत्यादि प्राग्वत् , नवरं 'दस अज्झयण'त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात् , यच्चेह पठ्यते 'सत्त बग्गत्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात् , तद्वृत्तिश्चेयं “अट्ठ वग्ग'त्ति” अत्र वर्गःसमूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं 'अट्ठ उद्देसणकाला'इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्रायमवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिलक्षाणि चत्वारि च सहस्राणीति ॥ ८॥ से किं तं अणुत्तरोववाइयदसाओ ?, अणुत्तरोववाइयदसासु णं अणुत्तसेववाइयाणं नगराई उजाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोगइडिबिसेसा भोगपरिचाया पब्बजाओ सुयपरिग्गहा तवोवहाणाइं परियागो पडिमाओ संलेहणाओ भत्तपाणपच्चक्खाणाई पाओगमणाई अणुत्तरोववाओ सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरि
॥१२॥
Jain Educational
For Personal & Private Use Only
nebrar og