SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वर्ति वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कखेति ॥ ९७ ॥ नंदणवणस्स णं उवरिलाओ चरमंताओ पंडुयवणस्स हेहिले चरमंते एस णं अट्ठाणउइ जोयणसहस्साइं अबाहाए अंतरे प०, मंदरस्स णं पव्वयस्स पञ्चच्छिमिलाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठाणउइ जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि, दाहिणभरहस्स णं धणुप्पिटे अट्ठाणउइ जोयणसयाई किंचूणाई आयामेणं प०, उत्तराओ कट्ठाओ सूरिए पढम छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठाणउइ एकसहिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चारं चरइ, दक्खिणाओ णं कट्ठाओ सूरिए दोचं छम्मासं अयमाणे एगूणपन्नासइमे मंडलगते अट्ठाणउइ एकसद्विभाए मुहुत्तस्स रयणिखित्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चारं चरइ, रेवईपढमजेद्यापजवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठाणउइ ताराओ तारग्गेणं प० ॥ सूत्रं ९८॥ । अथाष्टनवतिस्थानके किञ्चिदभिधीयते-'नंदणवणे' यादि, भावार्थोऽयं-नन्दनवन मेरोः पञ्चयोजनशतोच्छ्रितप्रथPममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्हणेन ग्रहणात् तथा पण्डकवनं च । मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुचैस्त्वस्य आये सहस्र अपकृष्टे यथोक्तमन्तरं भवतीति । गोस्तुभसूत्रभावार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्र क्षिसे यथोक्तमन्तरं भवतीति । 'वेयहस्स ण'मित्यादि यः केचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यक्पाठश्चायं-'दाहिणभरहवस्स णं धणुपिटे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं Jan Education For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy