________________
श्रीसमवा:
यांगे श्रीअभय वृत्तिः
॥७२॥
याश्च-अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति वि:
५३-५४चाप्रतीताः, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति ॥ ५३॥
D५५ समभरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं २ उत्तमपुरिसा उप्पजिंसु वा ३, तं०-चउवीसं तित्थकरा वायाध्य. बारस चक्कवट्टी नव बलदेवा नव वासुदेवा, अरहा णं अरिहनेमी चउवन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वनू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाइं वागरणाई वागरित्था, अणंतस्स णं अरहओ चउपन्नं गणहरा होत्था ॥ सूत्रं ५४॥
चतुष्पञ्चाशत्स्थानके लिख्यते, 'पाउणित्त'त्ति प्राप्य, 'एगणिसेजाए'त्ति एकनासनपरिग्रहेण 'वागरणाईति व्याकाक्रियन्ते-अभिधीयन्ते इति व्याकरणानि-प्रश्ने सति निवर्चनतयोच्यमानाः पदार्थाः 'वागरित्थ'त्ति व्याकृतवान्
तानि चाप्रतीतानि, अनन्तनाथस्येह चतुष्पञ्चाशद्णा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति ॥ ५४॥
मलिस्स णं अरहओ पणपन्नं वाससहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जावप्पहीणे, मंदरस्स णं पव्वयस्स पचच्छिमिल्लाओं चरमंताओ विजयदारस्स पञ्चच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउद्दिसिपि वेजयंतज
॥७२॥ यंतअपराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई वागरित्ता सिद्धे बुद्धे जावप्पहीणे ॥ सूत्रं ५५॥
Jain Education.M
EE
For Personal & Private Use Only
w.jainelibrary.org