________________
Jain Educational
नमिस्स णं अरहओ एगूणचत्तालीसं आहोहियसया होत्था, समयखेत्ते एगूणचत्तालीसं कुलपव्वया प० तं०-तीसं वासहरा पंच मंदरा चत्तारि उसुकारा, दोच्चच उत्थपंचमछट्टसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीसं निरयावास सयसहस्सा प०, नाणावरजिस मोहणिजस्स गोत्तस्स आउयस्स एयासि णं चउन्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ प० ॥ सूत्रं ३९ ॥ एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'आहोहिय'त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषां शतानीति, 'कुलपवय'त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताः कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्ती - तीह तैरुपमा कृता, तत्र वर्षधरास्त्रिंशद् जंबूद्वीपे धातकीखण्डपुष्करार्द्धपूर्वापरार्द्धषु च प्रत्येकं हिमवदादीनां षण्णां षण्णां भावात् मन्दराः पञ्चेषुकारा धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति । 'दोघे 'त्यादि द्वितीयायां पञ्चविंशतिश्चतुर्थ्यां दश पञ्चम्यां त्रीणि षष्ठ्यां पञ्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता संख्या नरकाणामिति । 'नाणावरणिजे 'त्यादि, ज्ञानावरणीयस्य पञ्च मोहनीयस्याष्टाविंशतिः गोत्रस्य द्वे आयुषश्चतस्रः इत्येवमेकोनचत्वारिंशदिति ॥ ३९ ॥
अरहओ णं अरिट्ठनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसं जोयणाई उङ्कं उच्चत्तेणं प०, संती अरहा चत्तालीसं धणूई उड्डुं उच्चतेणं होत्था भूयाणंदस्स णं नागकुमारस्स नागरन्नो चत्तालीसं भवणावाससयसहस्सा प०, खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प०, फग्गुणपुण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरि
For Personal & Private Use Only
ainelibrary.org