________________
३६ समवायाध्य.
श्रीसमवा-वर्तुला ये समुद्का-भाजनविशेषास्तेषु 'जिणसकहाओ'त्ति जिनसक्थीनि तीर्थकराणां मनुजलोकनितानां सक्थीनि
यांगे अस्थीनि प्रज्ञप्तानीति । बितियचउत्थी'त्यादि द्वितीयपृथिव्यां पञ्चविंशतिनरकलक्षाणि चतुर्थी तु दशेति पञ्चत्रिंश्रीअभय०
शत्तानीति ॥ ३५॥ वृत्तिः
छत्तीसं उत्तरज्झयणा प० तं०-विणयसुयं १ परीसहो २ चाउरंगिजं ३ असंखयं ४ अकाममरणिजं ५ पुरिसविजा ६ उर॥६४॥ भिजं ७ काविलियं ८ नमिपव्वज्जा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसिजं १२ चित्तसंभूयं १३ उसुयारिजं १४ स
भिक्खुगं १५ समाहिठाणाई १६ पावसमणिजं १७ संजइजं १८ मियचारिया १९ अणाहपव्वज्जा २० समुद्दपालिज २१ रहनेमिजं २२ गोयमकेसिजं २३ समितीओ २४ जन्नतिजं २५ सामायारी २६ खलंकिजं २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाई ३२ कम्मपयडी ३३ लेसज्झयणं ३४ अणगारमग्गे ३५ जीवाजीवविभत्ती य ३६, चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसं जोयणाई उई उच्चत्तेणं होत्था, समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था, चेत्तासोएसु णं मासेसु सइ छत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तइ ॥ सूत्रं ३६॥
पत्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्चयुजोर्मासयोः सकृद-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्का|न्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । पत्रिंशदङ्गलिकां पदत्रयमानां. आह च-"चेत्तासोएसु मासेसु, तिपया होइ पोरिसी"ति [चैत्राश्वयुजोर्मासयोस्त्रिपदा पौरुषी भवति ] ॥ ३६ ॥
॥६४॥
Jain Education.immemalonal
For Personal & Private Use Only
jainelibrary.org