________________
Jain Education Mmational
अप्पणो अहिए बाले, मायामोसं बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुव्व ॥ १४ ॥ १२ ॥ जं निस्सिए उब्वहर, जससाहिगमेण वा । तस्स लुब्भइ वित्तम्मि, महामोहं पकुब्बइ ॥ १५ ॥ १३ ॥ ईसरेण अदुवा गामेणं, अणिसरे ईसरीकए । तस्स संपयहीणस्स, सिरी अतुलमागया ॥ १६ ॥ ईसादोसेण आविट्ठे, कलुसाविलचेयसे । जे अंतराअं चेएइ, महामोहं पकुव्वइ ॥ १७ ॥ १४ ॥ सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ । सेणावई पसत्थारं, महामोहं पकुव्व ॥ १८ ॥ १५ ॥ जे नायगं च रट्ठस्स, नेयारं निगमस्स वा । सेट्ठि बहुरवं हंता, महामोहं पकुब्वइ ॥ १९ ॥ १६ ॥ बहुजणस्स णेयारं, दीवं ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुव्वइ ॥ २० ॥ १७ ॥ उवट्ठियं पडिविरयं, संजयं सुतवस्सियं । वुक्कम्म धम्माओ भंसे, महामोहं पकुव्व ॥ २१ ॥ १८ ॥ तवाणतणाणीणं, जिणाणं वरदंसिणं । तेर्सि अवण्णवं बाले, महामोहं पकुव्वइ ॥ २२ ॥ १९ ॥ नेयाइअस्स मग्गस्स, दुट्ठे अवयरई बहुं । तं तिप्पयंतो भावेइ, महामोहं पकुव्व ॥ २३ ॥ २० ॥ आयरियउवज्झाएहिं, सुयं विणयं च गाहिए । ते चैव खिंसई बाले, महामोहं पकुव्वइ ॥ २४ ॥ २१ ॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे, महामोहं पकुव्व ॥ २५ ॥ २२ ॥ अबहुस्सुए य जे केई, सुएणं पविकत्थई । सज्झायवायं वयइ, महामोहं पकुव्व ॥ २६ ॥ २३ ॥ अतवस्सीए य जे केई, तवेण पविकत्थइ । सव्वलोयपरे तेणे, महामोहं पकुव्वइ ॥ २७ ॥ २४ ॥ साहारणट्ठा जे केई, गिलाणम्मि उवडिए । पभू ण कुणई किचं, मज्झपि से न कुव्वइ ॥ २८ ॥ सढे नियडीपण्णाणे, कलुसाउलचेयसे । अप्पणो य अबोहीय, महामोहं पकुव्व ॥ २९ ॥ २५ ॥ जे कहाहिगरणाई, संपउंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्व ॥ ३० ॥ २६ ॥ जे अ आहम्मिए जोए, संपओजे पुणो पुणो । सहाहेउं
For Personal & Private Use Only
ainelibrary.org