SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ SUSNERSEARSA%AASARI-* सकाशापः प्रवृत्तः खकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्परस्करणार्थः शास्त्रसन्दर्भ इत्यर्थः सोऽम्यतीर्थिकप्रवृत्तानुयोग इति १९ तथाऽषाढादय एकान्तरिता पण्मासा एकोनत्रिंशद्रात्रिदिवा इति-रात्रिदिवसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्ण पक्षे प्रखेकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च- साढबहुलपक्खे भवए कसिए य पोसे य । फग्गुणवइसाहेस व बोद्धव्या ओमरत्ताओ" ॥१॥ति [आषाढकृष्णपक्षे भाद्रपदे कार्तिके च पीपे च । फाल्गुने वैशाखे च बोद्धव्या अवमरात्रयः ॥१॥ इयमत्र भावना-चन्द्रमासो हि एकोमत्रिंशहिनानि दिनख च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवन्तीति चन्द्रमासापेक्षया ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रलहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषटया चन्द्रदिवसानामेकषष्ट्यहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञसेरवसेय इति, तथा 'चंददिणे णं ति चन्द्रदिन-प्रतिपदादिका तिथिः, तच्चकोनत्रिंशत् मुहूत्तोंः सातिरेकमुहूर्तपरिमाणेनेति, कथं ?, यतः किल चन्द्रमास एकोनत्रिंशदिनानि द्वात्रिंशच दिनद्विषष्टिभागा भवन्ति, | ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्ता द्वात्रिंशच | मुहूर्तस्य द्विषष्टिांगा लभ्यन्त इति, तथा जीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेष्वुत्पत्तुकामो नामकर्मण | एकोनत्रिंशदुत्तरप्रकृतीबंभाति, ताश्चेमाः-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रियद्वयं ४ तैजसकार्मणशरीरे ६ सम ICKGROGr%8C Jaln Educationhemamonal For Personal & Private Use Only wallurjainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy