________________
नकालतयेत्यर्थः 'तेयलेस्सं'ति तेजोलेश्या-सुखासिका तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीइवयंति' व्यतिव्रजन्ति व्यतिक्रामन्ति 'असुरिंदवज्जियाणं'ति चमरबलवर्जितानां 'तेण परं ति ततः संवत्सरात्परतः 'सुक्के त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्-"आकिश्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्द्धम् ॥१॥” एतच्च श्रमणविशेषमेवाश्रि| त्योच्यते न पुनः सर्व एवैवंविधो भवतीति ॥ चतुर्दशशते नवमः ॥ १४-९॥
SEARSANGRAHONKARRIES
___अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केवलिप्रभृत्यर्थप्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम्__ केवली णं भंते ! छउमत्थं जाणइ पासइ ?, हंता जाणइ पासइ, जहा णं भंते ! केवली छउमत्थं जाणइ पासइ तहा णं सिद्धेवि छउमत्थं जाणइ पासइ ?, हंता जाणइ पासइ, केवली णं भंते ! आहोहियं जाणइ पासइ ?, एवं चेव, एवं परमाहोहियं, एवं केवलिं एवं सिद्धं जाव जहा णं भंते ! केवली सिद्धं जाणइ पासइ तहा णं सिद्धवि सिद्ध जाणइ पासइ ?, हंता जाणइ पासइ । केवली गं भंते ! भासेज वा वागरेज वा ?, हंता भासेज वा वागरेज वा, जहा णं भंते ! केवली भासेज वा वागरेज वा तहा णं सिद्धेवि भासेज वा वागरेज वा ?, णो तिणढे समढे, से केणतुणं भंते ! एवं वुच्चइ जहा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org