SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ १४ शतके ८ उद्देशः अव्यानाध सामर्थ्य शक्रशक्तिःज म्भकाः सू ५३३ व्याख्या-13 प्रक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं'ति छित्त्वा २ क्षुरप्रादिना कूष्माण्डादिकमिव श्लक्ष्ण प्रज्ञप्तिः खण्डीकृत्येत्यर्थः, वाशब्दो विकल्पार्थः प्रक्षिपेत् कमण्डल्या, 'भिंदिय'त्ति विदार्योर्द्धपाटनेन शाटकादिकमिव, 'कुट्टिय'त्ति अभयदेवी कुट्टयित्वा उदूखलादौ तिलादिकमिव, 'चुत्रियत्ति चूर्णयित्वा शिलायां शिलापत्रकादिना गन्धद्रव्यादिकमिव 'ततो या वृत्तिः२ पच्छत्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'परिसंघाएजत्ति मीलयेदित्यर्थः 'एसुमं च णं पक्खियेजत्ति कमण्डल्या. ॥६५४॥ | मिति प्रकृतं । 'जंभग'त्ति जृम्भन्ते-विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते जृम्भकाः-तिर्यग्लोकवासिनो व्यन्तर देवाः, 'पमुइयपक्कीलिय'त्ति प्रमुदिताश्च ते-तोषवन्तः प्रक्रीडिताश्च-प्रकृष्टक्रीडाः प्रमुदितप्रक्रीडिताः, 'कंदप्परईत्ति अत्यर्थ केलिरतिकाः 'मोहणसील'त्ति निधुवनशीलाः 'अजसं ति उपलक्षणत्वादस्यानर्थ प्रामुयात् 'जसं ति उपलक्षणत्वादस्यार्थ-वैक्रियलब्ध्यादिकं प्रामुयात् वैरखामिवत् शापानुग्रहकरणसमर्थत्वात् तच्छीलत्वाच्च तेषामिति । 'अन्नजं|भये'त्यादि अन्ने-भोजनविषये तदभावसद्भावाल्पत्वबहुत्वसरसत्वनीरसत्वादिकरणतो जृम्भन्ते-विजृम्भन्ते ये ते तथा, एवं |पानादिष्वपि वाच्यं, नवरं 'लेणं ति लयन-गृहं 'पुष्फफलजंभग'त्ति उभयजृम्भकाः, एतस्य च स्थाने 'मंतजंभग'त्ति वाचनान्तरे दृश्यते, 'अवियत्तजंभगत्ति अव्यक्ता अन्नाद्यविभागेन जृम्भका ये ते तथा, क्वचित्तु 'अहिवइजंभग'त्ति दृश्यते तत्र चाधिपतौ-राजादिनायकविषये जृम्भका ये ते तथा, 'सवेसु चेव दीहवेय सुत्ति 'सर्वेषु' प्रतिक्षेत्रं तेषां भावात् सप्तत्यधिकशतसयथेषु 'दीर्घविजयार्द्धषु' पर्वतविशेषेषु, दीर्घग्रहणं च वर्तुलविजया व्यवच्छेदार्थ, 'चित्तविचित्तजमगपवएसुत्ति देवकुरुषु शीतोदानद्या उभयपार्श्वतश्चित्रकूटो विचित्रकूटश्च पर्वतः, तथोत्तरकुरुषु शीताभिधान ॥६५४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy