SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥६५३॥ कृत्वा ब्रह्मलोकं गताः परलोकस्य वाराधका इति । 'घरसए' इत्यत्र 'एवं जहे' त्यादिना यत्सूचितं तदर्थतो लेशेनैवं दृश्यं भुङ्क्ते वसति चेति एतच्च श्रुत्वा गौतम आह- कथमेतद् भदन्त !, ततो भगवानुवाच - गौतम ! सत्यमेतेद्, यत| स्तस्य वैक्रियलव्धिरस्ति ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच - प्रत्रजिष्यत्येव (ष) भगवतां समीपे १, भगवानुवाच- नैवं, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोके गमिष्यति, ततश्युतश्च महाविदेहे दृढप्रतिज्ञाभिधानो | महर्द्धिको भूत्वा सेत्स्यतीति ॥ अयमेतच्छिष्याश्च देवतयोत्सन्ना इति देवाधिकाराद्देववक्तव्यतासूत्राण्यु देशकसमाप्तिं यावत् अस्थि भंते! अद्याबाहा देवा अधाबाहा देवा ?, हंता अस्थि, से केणद्वेणं भंते ! एवं वुञ्चइ अधावाहा देवा २१, गोयमा ! पभू णं एगभेगे अद्याबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिवं देविहिं दिवं देवजुतिं दिवं देवजुत्तिं दिवं देवाणुभागं दिवं बत्तीसतिविहं नट्टविहिं उवसेत्तए, णो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएइ छविच्छेयं वा करेंति, एसुहुमं च णं उवदंसेज्जा, से तेणट्टेणं जाव अधाबाहा २ देवा २ (सूत्रं ५३१ ) । पभू णं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसं पाणिणा असणा छिंदित्ता कमंडलुंमि पक्खिवित्तए ?, हंता पभू से कहमिदाणिं पकरेति ?, गोयमा ! छिंदिया २ च णं पक्खिवेज्जा भिंदिया भिंदिया च णं पक्खिवेज्जा कोट्टिया कोट्टिया च णं पक्खिवेज्जा सुन्निया चुन्निया च णं | पक्खिवेजा तओ पच्छा खिप्पामेव पडिसंघाएजा नो चेव णं तस्स पुरिसस्स किंचि आवाहं वा बाबाहं वा | उप्पाएजा छविच्छेदं पुण करेति, एसुहुमं च णं पक्खिवेज्जा ( सूत्रं ५३२ ) । अस्थि णं भंते । जंभया देवा Jain Education International For Personal & Private Use Only १४ शतके ८ उद्देशः अम्मडशिव्याः अम्म ड: सू५२९५३३ ॥६५३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy