SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ व्या० १०९ Jain Education I चउरंसे आयए, समचउरंसठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले समचउरंसे संठाणे समचउरं| ससंठाणवइरित्तस्स संठाणस्स संठाणओ नो तुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण० जाव संठाणतुल्लए सं० २ ( सूत्रं ५२३ ) ॥ 'कइविहे' इत्यादि, तुल्यं समं तदेव तुल्यकं 'दधतुल्लए 'त्ति द्रव्यतः एकाणुकाद्यपेक्षया तुल्यकं द्रव्यतुल्यकम्, अथवा द्रव्यं च तत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए त्ति क्षेत्रतः - एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्रतुल्यकम्, एवं शेषाण्यपि, नवरं भवो - नारकादिः भावो वर्णादिरौदयिकादिर्वा संस्थानं परिमण्डलादिः, इह च तुल्यव्यतिरि| तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुल्लसंखेज्जपए सिए' त्ति तुल्या-समानाः सङ्ख्येयाः प्रेदशा यत्र स तथा, तुल्यग्रहणमिह | सङ्ख्यातत्वस्य सङ्ख्यात भेदत्वान्न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद् अपि तु समानसङ्ख्यत्वेनेत्यस्यार्थस्य प्रतिपादनार्थम्, एवमन्यत्रा| पीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यान| न्तानामभावादिति । 'भवट्टयाए'त्ति भव एवार्थो भवार्थस्तद्भावस्तत्ता तया भवार्थतया, 'उदइए भावे त्ति उदयः- कर्म्मणां | विपाकः स एवौदयिकः - क्रियामात्रं अथवा उदयेन निष्पन्नः औदयिको भावो - नारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः- समः, 'एवं उवसमिए' त्ति औपशमिकोऽप्येवं वाच्यः, तथाहि - 'उवसमिए | भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवइरित्तस्स भावस्स भावओ नो तुल्लेत्ति, एवं | शेषेष्वपि वाच्यं तत्रोपशमः - उदीर्णस्य कर्म्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवोपशमिकः - क्रियामात्रं उपशमेन वा bl For Personal & Private Use Only jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy