________________
जीनादि, बग्गुली ति एवं जन्नोवइयवत्तच्याए ?, गोयमा ! से जहाहायति ।
| डियाकिच्चहत्थगयाइंति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा, 'हिरन्नपेडंति हिरण्यस्य मञ्जषां 'विय| लकिलं'ति विदलानां वंशार्द्धानां यः कटः स तथा तं 'मुंबकिडेति वीरणकटं 'चम्मकिति चर्मव्यूत खट्वादिकं | 'कंबलकिडुति ऊर्णामयं कम्बलं-जीनादि, 'वग्गुलीति चर्मपक्षः पक्षिविशेषः 'वरगुलिकिच्चगएणं'ति वग्गुलीलक्षणं | कृत्यं-कार्यं गतं-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः, 'एवं जन्नोवइयवत्तवया भाणियवा'इत्यनेनेदं सूचितं| 'हंता उप्पएजा, अणगारे णं भंते ! भावियप्पा केवइयाई पभू वग्गुलिरूवाई विउचित्तए ?, गोयमा ! से जहानामएजुवतिं जुवाणे हत्थेणं हत्थे गिण्हेज्जा'इत्यादि, 'जलोय'त्ति जलौका जलजो द्वीन्द्रियजीवविशेषः 'उबिहिय'त्ति उद्बह्य २ उत्प्रेर्य २ इत्यर्थः 'बीयंबीयगसउणे'त्ति बीजंबीजकाभिधानः शकुनिः स्यात् 'दोवि पाए'त्ति द्वावपि पादौ 'समतुरंगेमाणे त्ति समौ तुल्यौ तुरङ्गस्य-अश्वस्य समोत्क्षेपणं कुर्वन् समतुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्खिविरालए'त्ति जीवविशेषः 'डेवेमाणे'त्ति अतिक्रामन्नित्यर्थः, 'वीइओ वीइंति कल्लोलात् कल्लोलं, 'वेरुलियं' इह | यावत्करणादिदं दृश्य-लोहियक्खं मसारगल्लं हंसगम्भं पुलगं सोगंधियं जोईरसं अंक अंजणं रयणं जायरूवं अंजणपुलगं फलिहं'ति, 'कुमुदहत्थगं'इत्यत्र त्वेवं यावत्करणादिदं दृश्य-'नलिणहत्थगं सुभगहत्थगं सोगंधि
यहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं'ति, 'बिसं'ति बिसं-मृणालम् 'अवदालिय'त्ति अव४. दार्य-दारयित्वा 'मुणालिय'त्ति नलिनी कायम् 'उम्मज्जियत्ति कायमुन्मज्य-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे'त्ति ४ |'कृष्ण' कृष्णवर्णोऽञ्जनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्टृणां प्रतिभातीति कृष्णावभासः, इह यावत्कारणादिदं
*******
**
Jain Education Internati
For Personal & Private Use Only
www.jainelibrary.org