________________
जाव गद्धपढे॥ पंडियमरणे णं भंते ! कइविहे पण्णते?, गोयमा! दुविहे पण्णत्ते, तंजहा-पाओवगमणे य भत्तपच्चक्खाणे य । पाओवगमणे णं भंते !कतिविहे प० १,गोयमा! दुविहे प०, तं०-णीहारिमेय अनीहारिमेय जाव नियमं अपडिकम्मे । भत्तपच्चक्खाणे णं भंते! कतिविहे प०?, एवं तं चेव नवरं नियमं सपडिकम्मे। सेवं है भंते २त्ति (सूत्रं ४९६)॥१३-७॥ | 'कतिविहे णं भंते ! मरणे इत्यादि, 'आवीइयमरणे'त्ति आ-समन्ताद्वीचयः-प्रतिसमयमनुभूयमानायुषोऽपराप. रायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदावीचिकं अथवाऽविद्यमाना वीचिः-विच्छेदो यत्र तदवीचिकं अवीचिकमेवावीचिकं तच्च तन्मरणं चेत्यावीचिकमरणं, 'ओहिमरणे'त्ति अवधिः-मर्यादा ततश्चावधिना मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरि-3 प्यते तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तद्हणावधिं यावजीवस्य मृतत्वात् , संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति, 'आइंतियमरणे'त्ति अत्यन्तं भवमात्यन्तिकं तच्च तन्म|रणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत 8 इत्येवं यन्मरणं, तच्च तद्व्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, 'बालमरणे'त्ति अविरतमरणं "पंडियमरणे'त्ति | | सर्वविरतमरणं, तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन, द्रव्यावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकद्रव्यावीचिकमरणप्रतिपादनायाह-'जण्ण'मित्यादि, 'यत्' यस्माद्धेतो रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्त्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org