________________
CSC
व्याख्या- दनसम्यग्दर्शनिनो विकलेन्द्रियाः, एकज्ञानिनो वा केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात् , ये ८ शतके प्रज्ञप्तिः
त्वज्ञानिनस्ते पुनराद्याज्ञानद्वयवन्त इति । 'चक्खिदिए'इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि उद्देशः२ अभयदेवी
भजनया त्रीणि चाज्ञानानि भजनयैव तदलब्धिकानां च द्वे ज्ञाने द्वे चाज्ञाने एकं च ज्ञानमुक्तमेवं चक्षुरिन्द्रियलब्धि- ज्ञानाज्ञाना यावृत्तिः१ कानां घ्राणेन्द्रियलब्धिकानां च तदलब्धिकानां च वाच्यं, तत्र चक्षुरिन्द्रियलब्धिका घाणेन्द्रियलब्धिकाश्च ये पञ्चेन्द्रि
नि गत्यादौ यास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियघ्राणेन्द्रियलब्धि॥३५४॥
सू ३२० कास्तेषां सासादनसम्यग्दर्शनभावे आद्यं ज्ञानद्वयं तदभावे त्वाद्यमेवाज्ञानद्वयं, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिद्व्ये केन्द्रियाः केवलिनश्च, तत्र द्वीन्द्रियादीनां सासादनभावे आद्यज्ञानद्वयसम्भवः, तदभावे त्वाद्याज्ञानद्वयसम्भवः, केवलिनां त्वेक केवलज्ञानमिति । 'जिभिदिय'इत्यादौ, 'तस्स अलद्धिय'त्ति जिह्वालब्धिवर्जिताः, ते च केव| लिन एकेन्द्रियाश्चेत्यत आह–'नाणीवी'त्यादि, ये ज्ञानिनस्ते नियमात्केवल ज्ञानिनः येऽज्ञानिनस्ते नियमाद् व्यज्ञानिनः एकेन्द्रियाणां सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद् विभङ्गाभावाच्चेति । 'फासिंदिय'इत्यादि, स्पर्शनेन्द्रियलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तो वा, स्पर्शनेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलब्ध्यालब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए'इत्यादि ॥ उपयोगद्वारेसागारोवउत्ता णं भंते ! जीवा किं नाणी अन्नाणी?, पंच नाणाई तिन्नि अन्नाणाइंभयणाए ॥ आभिणि-||8|
॥३५४॥ है बोहियनाणसाकारोवउत्ता णं भंते ! चत्तारि णाणाई भयणाए । एवं सुयनाणसागारोवउत्तावि । ओहिना
KAREA ऊन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org