SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ M व्याख्या- नेरहया णं भंते ! अणंतराहारा ततो निवत्तणया एवं परियारणापदं निरवसेसं भाणियत्वं । सेवं भंते ! प्रज्ञप्तिः |१३ शतके ४ सेवं भंते !( सूत्रं ४७४)॥१३-३॥ अभयदेवी ३ उद्देशः वा 'नेरइया ण'मित्यादि, 'अणंतराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निवत्तणय'त्ति ततः या वृत्तिः२ नारकाणा| शरीरनिवृत्तिः, 'एवं परियारणे'त्यादि, परिचारणापदं-प्रज्ञापनायां चतुस्त्रिंशत्तमं, तच्चैवं-तओ परियाइयणया तओमनन्तरा॥६०४॥ परिणामणया तओ परियारणया तओ पच्छा विउवणया ?, हंता गोयमा इत्यादि, 'तओ परियाइयणय'त्ति ततः || पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणामणय'त्ति तत आपीतस्य-उपात्तस्य परिणतिरिन्द्रिया सू ४७४ दिविभागेन 'तओ परियारणय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'तओ पच्छा विउवणय'त्ति ततो विक्रिया नानारूपा इत्यर्थ इति ॥ त्रयोदशशते तृतीयः॥१३-३॥ अनन्तरोद्देशके परिचारणोक्ता, सा च नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थ चतुर्थोद्देशकमाह, तस्य | चेदमादिसूत्रम् कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहे-1|| ॥६०४॥ सत्तमा, अहेसत्तयाए णं भंते ! पुढवीए पंच अणुत्तरा महतिमहालया जाव अपइहाणे, ते णं णरगा छट्ठीए ४|तमाए पुढचीए नरएहितो महंततरा चेव १ महाविच्छिन्नतरा चेव २ महावासतरा चेव ३ महापइरिकतरा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy