SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्य स - म्भवात् इदमेवाह - 'तिगसंजोगे' त्यादि, तत्रैतेषां स्थापना - 2 | यश्च न पतति स पुनरयम् २२२ षट्प्रदेशिके त्रयोविंशतिरिति ॥ द्वादशशते दशमः ॥ १२-१० ॥ समाप्तं च द्वादशशतविवरणम् ॥ १२ ॥ गम्भीररूपस्य महोदधेर्यत्पोतः परं पारमुपैति मञ्जु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत् ॥ १ ॥ व्याख्यातं द्वादशं शतं, तत्रचानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भयन्तरेणोच्यन्त इत्येवंसम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथा - पुढवी १ देव २ मणंतर ३ पुढवी ४ आहारमेव ५ उववाए ६ । भासा ७ कम ८ अणगारे केयाघडिया ९ समुग्धाए १० ॥ रायगिहे जाव एवं व्यासी -कति णं भंते ! पुढवीओ पन्नत्ताओ ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा - रयणप्पभा जाव अहेसत्तमा । इमीसे णं भंते ! रयणप्पभाए पुढवीए केवतिया निरयावाससय सहस्सा पण्णत्ता ?, गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता, ते णं भंते! किं संखेज्जवित्थडा असंखेज्जवित्थडा ?, गोयमा ! संखेज्जवित्थडावि असंखेज्जवित्थडावि, इमी से णं भंते ! रयणप्पभाए पुढवीए | तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएस एगसमएणं केवतिया नेरइया उववजंति ११ केवतिया Jain Educationonal For Personal & Private Use Only GAGAGAGAGG w.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy