________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः २
॥५९०॥
अत्थि सिय नत्थि' दर्शनवतां कपायसद्भावात्तदभावाच्चेति दृष्टान्तार्थस्तु प्राक् प्रसिद्ध एवेति, 'कसायाया य चरिप्ताया य दोवि परोप्परं भइयवाओ'त्ति, भजना चैवं यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति, कथं ?, | कषायिणां चारित्रस्य सद्भावात् प्रमत्तयतीनामिव तदभावाच्चासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं १, सामायिकादिचारित्रिणां कषायाणां भावाद् यथाख्यातचारित्रिणां च तदभावादिति, 'जहा कसायाया य जोगाया य तहा कसायाया वीरियाया य भाणियचाओ'त्ति दृष्टान्तः प्राक् प्रसिद्धः, दाष्टन्तिकस्त्वेवं| यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति यस्य पुनर्वीर्यात्मा तस्य कषा - यात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् यथा संयतः अकषायोऽपि स्याद् यथा केवलीति ६ । अथ योगात्मा | ऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्र च लाघवार्थमतिदिशन्नाह-'एवं जहा कसायायाए वत्तवया भणिया तहा जोगा| याएवि उवरिमाहिं समं भाणियव'त्ति, सा चैवम् - यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां यस्य पुनरु|पयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यान्नास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य | ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव स्यान्नास्ति मिथ्यादृष्टीनामिव, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति सयोगि| नामिव स्यान्नास्त्ययोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामित्र यस्य च दर्शनात्मा तस्य योगात्मा | स्यादस्ति योगवतामिव स्यान्नास्त्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यान्ना| स्त्यविरतानामिव यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति,
Jain Education International
For Personal & Private Use Only
१२ शतके १० उद्देशः द्रव्यात्माद्याः सू ४६७ ज्ञानादिभेदाभेदः
सू ४६८
॥५९०॥
www.jainelibrary.org