SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥५९०॥ अत्थि सिय नत्थि' दर्शनवतां कपायसद्भावात्तदभावाच्चेति दृष्टान्तार्थस्तु प्राक् प्रसिद्ध एवेति, 'कसायाया य चरिप्ताया य दोवि परोप्परं भइयवाओ'त्ति, भजना चैवं यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति, कथं ?, | कषायिणां चारित्रस्य सद्भावात् प्रमत्तयतीनामिव तदभावाच्चासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं १, सामायिकादिचारित्रिणां कषायाणां भावाद् यथाख्यातचारित्रिणां च तदभावादिति, 'जहा कसायाया य जोगाया य तहा कसायाया वीरियाया य भाणियचाओ'त्ति दृष्टान्तः प्राक् प्रसिद्धः, दाष्टन्तिकस्त्वेवं| यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति यस्य पुनर्वीर्यात्मा तस्य कषा - यात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् यथा संयतः अकषायोऽपि स्याद् यथा केवलीति ६ । अथ योगात्मा | ऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्र च लाघवार्थमतिदिशन्नाह-'एवं जहा कसायायाए वत्तवया भणिया तहा जोगा| याएवि उवरिमाहिं समं भाणियव'त्ति, सा चैवम् - यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां यस्य पुनरु|पयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यान्नास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य | ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव स्यान्नास्ति मिथ्यादृष्टीनामिव, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति सयोगि| नामिव स्यान्नास्त्ययोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामित्र यस्य च दर्शनात्मा तस्य योगात्मा | स्यादस्ति योगवतामिव स्यान्नास्त्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यान्ना| स्त्यविरतानामिव यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति, Jain Education International For Personal & Private Use Only १२ शतके १० उद्देशः द्रव्यात्माद्याः सू ४६७ ज्ञानादिभेदाभेदः सू ४६८ ॥५९०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy