SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५८७ ॥ १२ शतके ९ उद्देशः भव्यद्रव्यदेवाद्याः मित्यादि, 'जहनेणं पलिओवमपुहतं'ति, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्य ततयुतो | धर्मदेवत्वं लभत इत्यैवमिति यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति । 'भावदेवस्स ण' मित्यादि, 'जहन्नेणं अंतोमुहुसं'ति, कथं ?, भावदेवयुतोऽन्तर्मुहूर्त्तमम्यत्र स्थित्वा पुनरपि भावदेवो जात इत्येयं जघन्येनान्तर्मुहूर्त्तमन्तरमिति ॥ अथैतेषामेवाल्पबहुत्वं प्ररूपयन्नाह - 'एएसि ण' मित्यादि, 'सच्च| त्थोवा नरदेव'त्ति भरतैरवतेषु प्रत्येकं द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात् सर्वेष्येकदाऽनुत्पत्तेरिति । १ भावदेवा| 'देवाइदेवा संखेज्जगुण 'त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्त्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति । 'धम्मदेवा संखेज्जगुण' त्ति साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्भावादिति, 'भवियदवदेवा असंखेज्जगुण 'त्ति देश| विरतादीनां देवगतिगामिनामसङ्ख्यातत्वात्, 'भावदेवा असंखेजगुण'त्ति स्वरूपेणैव तेषामतिबहुत्वादिति ॥ अथ | भावदेवविशेषाणां भवनपत्यादीना मल्पबहुत्वप्ररूपणायाह - 'एएसि ण' मित्यादि, 'जहा जीवाभिगमे तिविहे' इत्यादि, | इह च 'तिविहे' त्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यं तच्चैवं - 'सहस्सारे कप्पे | देवा असंखेज्जगुणा महासुके असंखेजगुणा लंतए असंखेज्जगुणा बंभलोए देवा असंखेजगुणा माहिंदे देवा असंखेज्जगुणा सर्णकुमारे कप्पे देवा असंखेज्जगुणा ईसाणे देवा असंखेज्जगुणा सोहम्मे देवा संखेज्जगुणा भवणवा सिदेवा असंखेज्जगुणा वाणमंतरा देवा असंखेजगुण'त्ति ॥ द्वादशशते नवमः ॥ १२-९ ॥ ल्पबहुत्वं सू ४६६ Jain Education International 63 For Personal & Private Use Only ॥५८७॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy