________________
पचणम्भवमाणा विहरति । सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरहा (सूत्रं ४५६)॥१२-६॥ | 'चंदस्से त्यादि, 'पढमजोवणुट्टाणबलत्थेत्ति 'प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यदलं-प्राणस्तत्र यस्तिष्ठति स |
तथा 'अचिरवत्तविवाहकजे अचिरवृत्तविवाहकार्यः 'वन्नओ महाबले'त्ति महाबलोद्देशके वासगृहवर्णको दृश्य | इत्यर्थः 'अणुरत्ताए'त्ति अनुरागवत्या 'अविरत्ताए'त्ति विप्रियकरणेऽप्यविरक्तया 'मणाणुकूलाए'त्ति पतिमनसोऽनुकूलवृत्तिकया 'विउसमणकालसमयंसित्ति व्यवशमनं-पुवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान इत्यर्थः, इति भगवता पृष्टो गौतम आह-'ओरालं समणाउसो'त्ति, 'तस्स णं गोयमा ! पुरिसस्स कामभोगेहिंतो' हातनः "एत्तो'त्ति शब्दो योज्यते ततश्चैतेभ्य उक्तस्वरूपेभ्यो व्यन्तराणां देवानामनन्तगुणविशिष्टतया चैव कामभोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते एवेति द्वादशशते षष्ठः॥ १२-६॥
___ अनन्तरोदेशके चन्द्रादीनामतिशयसौख्यमुक्तं, ते च लोकस्यांशे भवन्तीति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम्
तेणं कालेणं २ जाव एवं वयासी-केमहालए णं भंते ! लोए पन्नत्ते ?, गोयमा ! महतिमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओ दाहिणणं असंखिजाओ एवं चेव एवं पञ्चच्छिमेणवि एवं
Jain Educa
For Personal & Private Use Only
anelibrary.org