SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ १२ शतवें ४ उद्देशः परावर्तील्पबहुत्वं सू ४४८ व्याख्या- ततो मनःपुद्गलपरिवर्तनिवर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेप्रज्ञप्तिः त्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवत्र्तो बहुकालअभयदेवी साध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा या वृत्तिः२ शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्र॥५७०॥ हणात्ततोऽनन्तगुणो वाकूपुद्गलपरिवर्तनिवर्तनाकाल इति, ततो वैक्रियपुद्गलपरिवर्त्तनिर्वर्तनाकालोऽनन्तगुणो, वैक्रियPil शरीरस्यातिबहुकाललभ्यत्वादिति ॥ पुद्गलपरिवर्तानामेवाल्पबहुत्वं दर्शयन्नाह| एएसिणं भंते ! ओरालियपोग्गलपरियाणं जाव आणापाणुपोग्गलपरियहाण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा वेउवियपो० वइपो० परि० अणंतगुणा मणपोग्गलप० अर्णत. आणापाणुपोग्गल. अनंतगुणा ओरालियपो० अणंतगुणा तेयापो० अणंत० कम्मगपोग्गल. अणंतगुणा । सेवं 1६ भंते ! सेवं भंतेत्ति भगवं जाव विहरइ (सूत्रं ४४८) ॥१२-४ ॥ | 'एएसि ण'मित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्त्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वय॑त्वात् , एवं पूर्वोक्तयुक्त्या बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ द्वादशशते चतुर्थः ॥ १२-४॥ ॥ ग्रन्थानम् ॥ १२०००॥ 5001 SC-SCLICAGO २%ECROSCARRASSASC) ॥५७०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy