________________
व्याख्याज्जासंखिज्जपएसिया खंधा एग०अणंतपएसिया भवंति अहवाएग० संखेजा असंखेजपएसिया खंधा एग अणंत
१२ शतके प्रज्ञप्तिः पएसिए खंधे भवति अहवा संखिज्जा अणंतपएसिया खंधा भवंति, असंखेजहा कजमाणे एगयओ असंखेजा |४उद्देशः अभयदेवी- परमाणु० एग० अणंतपएसिए खंधे भवइ अहवा एगयओ असंखिज्जा दुपएसिया खंधा एग० अणंतपएसिएर अनन्ताणु या वृत्तिः२ भवति जाव अहवा एग० असंखेज्जा संखिजपएसिया एग० अणंतपएसिए भवति अहवा एग. असंखिज्जा| कान्तसंयो॥५६६॥
असंखिजपएसिया खंधा एग० अणंतपएसिए भवति अहवा असंखेजा अणंतपएसिया खंधा भवंति, अणं- गविभागभ तहा कजमाणे अर्णता परमाणुपोग्गला भवंति (सूत्रं ४४५)॥
गा:सू४४५ | 'रायगिहे'इत्यादि 'एगयओ'त्ति एकत्वतः एकतयेत्यर्थः 'साहन्नंति'त्ति संहन्येते संहती भवत इत्यर्थः,. द्विप्रदेशि| कस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्प्रदेशिकस्य चत्वारः, पञ्चप्रदेशिकस्य षट्, षट्पदेशिकस्य दश, | सप्तप्रदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्यैकविंशतिः, नवप्रदेशिकस्याष्टाविंशतिः, दशप्रदेशिकस्य चत्वारिंशत्, सङ्ख्यातप्रदेशिकस्य द्विधाभेदे ११ त्रिधा भेदे २१ चतुर्द्धा भेदे ३१ पञ्चधाभेदे ४१ पोढात्वे ५१ सप्तधात्वे ६१ अष्टधात्वे ७१ नवधात्वे ८१ दशधात्वे ९१ सङ्ख्यातभेदत्वे त्वेक एव विकल्पः, तमेवाह-संखेजहा कजमाणे संखेजा परमाणुपोग्गला भवंति'त्ति, असङ्ख्यातप्रदेशिकस्य तु द्विधाभावे १२ त्रिधात्वे २३ चतुर्दावे ३४ पञ्चधात्वे ४५ पोढात्वे ५६ सप्त
| ॥५६६॥ धात्वे ६७ अष्टधात्वे ७८ नवधात्वे ८९ दशभेदत्वे १०० सङ्ख्यातभेदत्वे द्वादश असझ्यातभेदकरणे त्वेक एव, तमेवाहP'असंखेजा परमाणुपोग्गला भवंति'त्ति, अनन्तप्रदेशिकस्य तु द्विधात्वे १३ त्रिधात्वे २५ चतुर्द्धात्वे ३७ पञ्चधात्वे ४९४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org