________________
व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः२
निगोदषट्त्रिंशिका
॥५३१॥
|जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात् , ततश्च येन जीव- ११ शतके राशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र है।
१० उद्देशः चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिकं भवति, समता पुनः | खण्डगोलानां पूर्णताविवक्षणादुक्तेति, तथा बादरविग्रहिकैश्च-बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्-यस्मात्सर्वजीव
सू४२३ राशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयमत्र भावना-वादरविग्रहगतिकादीनामनन्तानां जीवानां सूक्ष्मजीवासङ्ख्येयभागवर्तिनां कल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन | समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसडवेयभागस्य कल्पनया शतसङ्ख्यस्य विवक्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येक जीवप्रदेशलक्षस्यायगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानं कोव्याऽधिकं भवतीति । यस्मादेवं-तम्हा | सबेहिंतो जीवेहिंतो फुडं गहेयवं । उक्कोसपयपएसा होति विसेसाहिया नियमा ॥ २६ ॥ इदमेव प्रकारान्तरेण भाव्यते| अहवा जेण बहुसमा सुहुमा लोएऽवगाहणाए य । तेणेक्केकं जीवं बुद्धीऍ विरलए लोए ॥ २७ ॥ यतो बहुसमाःप्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात, खण्डगोलकैयभिचार-I|॥५३१॥ |परिहारार्थ चेह बहुग्रहणं, 'सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः 'लोके' चतुर्दशरज्वात्मके, तथा-| ऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात् , तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजी-1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org